Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 49
अहं दां गर्णते पूर्व्यं वस्वहं बरह्म कर्णवं मह्यंवर्धनम | 
अहं भुवं यजमानस्य चोदितायज्वनः साक्षिविश्वस्मिन भरे || 
मां धुरिन्द्रं नाम देवता दिवश्च गमश्चापां चजन्तवः | 
अहं हरी वर्षणा विव्रता रघू अहंवज्रं शवसे धर्ष्ण्वा ददे || 
अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः | 
अहं शुष्णस्य शनथिता वधर्यमंन यो रर आर्यं नाम दस्यवे || 
अहं पितेव वेतसून्रभिष्टये तुग्रं कुत्साय समदिभंच रन्धयम | 
अहं भुवं यजमानस्य राजनि पर यद भरेतुजये न परियाध्र्षे || 
अहं रन्धयं मर्गयं शरुतर्वणे यन माजिहीत वयुनाचनानुषक | 
अहं वेशं नम्रमायवे.अकरमहंसव्याय पड्ग्र्भिमरन्धयम || 
अहं स यो नववास्त्वं बर्हद्रथं सं वर्त्रेव दासंव्र्त्रहारुजम | 
यद वर्धयन्तं परथयन्तमानुषग दूरेपारे रजसो रोचनाकरम || 
अहं सूर्यस्य परि याम्याशुभिः परैतशेभिर्वहमानोजसा | 
यन मा सावो मनुष आह निर्णिज रधक कर्षेदासं कर्त्व्यं हथैः || 
अहं सप्तहा नहुषो नहुष्टरः पराश्राव यं शवसातुर्वशं यदुम | 
अहं नयन्यं सहसा सहस करं नवव्राधतो नवतिं च वक्षयम || 
अहं सप्त सरवतो धारयं वर्षा दरवित्न्वः पर्थिव्यांसीरा अधि | 
अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदम्मनवे गातुमिष्टये || 
अहं तदासु धारयं यदासु न देवश्चनत्वष्टाधारयद रुशत | 
सपार्हं गवामूधस्सुवक्षणास्वा मधोर्मधु शवात्र्यं सोममाशिरम || 
एवा देवानिन्द्रो विव्ये नॄन पर चयौत्नेन मघवासत्यराधाः | 
विश्वेत ता ते हरिवः शचीवो.अभितुरासः सवयशो गर्णन्ति || 
ahaṃ dāṃ ghṛṇate pūrvyaṃ vasvahaṃ brahma kṛṇavaṃ mahyaṃvardhanam | 
ahaṃ bhuvaṃ yajamānasya coditāyajvanaḥ sākṣiviśvasmin bhare || 
māṃ dhurindraṃ nāma devatā divaśca ghmaścāpāṃ cajantavaḥ | 
ahaṃ harī vṛṣaṇā vivratā raghū ahaṃvajraṃ śavase dhṛṣṇvā dade || 
ahamatkaṃ kavaye śiśnathaṃ hathairahaṃ kutsamāvamābhirūtibhiḥ | 
ahaṃ śuṣṇasya śnathitā vadharyamaṃna yo rara āryaṃ nāma dasyave || 
ahaṃ piteva vetasūnrabhiṣṭaye tughraṃ kutsāya smadibhaṃca randhayam | 
ahaṃ bhuvaṃ yajamānasya rājani pra yad bharetujaye na priyādhṛṣe || 
ahaṃ randhayaṃ mṛghayaṃ śrutarvaṇe yan mājihīta vayunācanānuṣak | 
ahaṃ veśaṃ namramāyave.akaramahaṃsavyāya paḍghṛbhimarandhayam || 
ahaṃ sa yo navavāstvaṃ bṛhadrathaṃ saṃ vṛtreva dāsaṃvṛtrahārujam | 
yad vardhayantaṃ prathayantamānuṣagh dūrepāre rajaso rocanākaram || 
ahaṃ sūryasya pari yāmyāśubhiḥ praitaśebhirvahamānaojasā | 
yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣedāsaṃ kṛtvyaṃ hathaiḥ || 
ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāva yaṃ śavasāturvaśaṃ yadum | 
ahaṃ nyanyaṃ sahasā sahas karaṃ navavrādhato navatiṃ ca vakṣayam || 
ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃsīrā adhi | 
ahamarṇāṃsi vi tirāmi sukraturyudhā vidammanave ghātumiṣṭaye || 
ahaṃ tadāsu dhārayaṃ yadāsu na devaścanatvaṣṭādhārayad ruśat | 
spārhaṃ ghavāmūdhassuvakṣaṇāsvā madhormadhu śvātryaṃ somamāśiram || 
evā devānindro vivye nṝn pra cyautnena maghavāsatyarādhāḥ | 
viśvet tā te harivaḥ śacīvo.abhiturāsaḥ svayaśo ghṛṇanti || 
Next: Hymn 50