Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 48
अहं भुवं वसुनः पूर्व्यस पतिरहं धनानि संजयामि शश्वतः | 
मां हवन्ते पितरं न जन्तवो.अहन्दाशुषे वि भजामि भोजनम || 
अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि | 
अहं दस्युभ्यः परि नर्म्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने || 
मह्यं तवष्टा वज्रमतक्षदायसं मयि देवासो.अव्र्जन्नपि करतुम | 
ममानीकं सूर्यस्येव दुष्टरं मामार्यन्तिक्र्तेन कर्त्वेन च || 
अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेनाहिरण्ययम | 
पुरू सहस्रा नि शिशामि दाशुषे यन मासोमास उक्थिनो अमन्दिषुः || 
अहमिन्द्रो न परा जिग्य इद धनं न मर्त्यवे.अव तस्थेकदा चन | 
सोममिन मा सुन्वन्तो याचता वसु न मेपूरवः सख्ये रिषाथन || 
अहमेताञ्छाश्वसतो दवा-दवेन्द्रं ये वज्रं युधयेऽकर्ण्वत | 
आह्वयमानानव हन्मनाहनं दर्ळा वदन्ननमस्युर्नमस्विनः || 
अभीदमेकमेको अस्मि निष्षाळ अभी दवा किमु तरयःकरन्ति | 
खले न पर्षान परति हन्मि भूरि किं मा निन्दन्तिशत्रवो.अनिन्द्राः || 
अहं गुङगुभ्यो अतिथिग्वमिष्करमिषं न वर्त्रतुरंविक्षु धारयम | 
यत पर्णयघ्न उत वा करञ्जहे पराहम्महे वर्त्रहत्ये अशुश्रवि || 
पर मे नमी साप्य इषे भुजे भूद गवामेषे सख्याक्र्णुत दविता | 
दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम || 
पर नेमस्मिन दद्र्शे सोमो अन्तर्गोपा नेममाविरस्थाक्र्णोति | 
स तिग्मश्र्ङगं वर्षभं युयुत्सन दरुहस्तस्थौबहुले बद्धो अन्तः || 
आदित्यानां वसूनां रुद्रियाणां देवो देवानां नमिनामि धाम | 
ते मा भद्राय शवसे ततक्षुरपराजितमस्त्र्तमषाळम || 
ahaṃ bhuvaṃ vasunaḥ pūrvyas patirahaṃ dhanāni saṃjayāmi śaśvataḥ | 
māṃ havante pitaraṃ na jantavo.ahandāśuṣe vi bhajāmi bhojanam || 
ahamindro rodho vakṣo atharvaṇastritāya ghā ajanayamaheradhi | 
ahaṃ dasyubhyaḥ pari nṛmṇamā dade ghotrā śikṣandadhīce mātariśvane || 
mahyaṃ tvaṣṭā vajramatakṣadāyasaṃ mayi devāso.avṛjannapi kratum | 
mamānīkaṃ sūryasyeva duṣṭaraṃ māmāryantikṛtena kartvena ca || 
ahametaṃ ghavyayamaśvyaṃ paśuṃ purīṣiṇaṃ sāyakenāhiraṇyayam | 
purū sahasrā ni śiśāmi dāśuṣe yan māsomāsa ukthino amandiṣuḥ || 
ahamindro na parā jighya id dhanaṃ na mṛtyave.ava tasthekadā cana | 
somamin mā sunvanto yācatā vasu na mepūravaḥ sakhye riṣāthana || 
ahametāñchāśvasato dvā-dvendraṃ ye vajraṃ yudhaye'kṛṇvata | 
āhvayamānānava hanmanāhanaṃ dṛḷā vadannanamasyurnamasvinaḥ || 
abhīdamekameko asmi niṣṣāḷ abhī dvā kimu trayaḥkaranti | 
khale na parṣān prati hanmi bhūri kiṃ mā nindantiśatravo.anindrāḥ || 
ahaṃ ghuṅghubhyo atithighvamiṣkaramiṣaṃ na vṛtraturaṃvikṣu dhārayam | 
yat parṇayaghna uta vā karañjahe prāhammahe vṛtrahatye aśuśravi || 
pra me namī sāpya iṣe bhuje bhūd ghavāmeṣe sakhyākṛṇuta dvitā | 
didyuṃ yadasya samitheṣu maṃhayamādidenaṃ śaṃsyamukthyaṃ karam || 
pra nemasmin dadṛśe somo antarghopā nemamāvirasthākṛṇoti | 
sa tighmaśṛṅghaṃ vṛṣabhaṃ yuyutsan druhastasthaubahule baddho antaḥ || 
ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ namināmi dhāma | 
te mā bhadrāya śavase tatakṣuraparājitamastṛtamaṣāḷam || 
Next: Hymn 49