Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 56
इदं त एकं पर ऊ त एकं तर्तीयेन जयोतिषा संविशस्व | 
संवेशने तन्वश्चारुरेधि परियो देवानाम्परमे जनित्रे || 
तनूष टे वाजिन तन्वं नयन्ती वाममस्मभ्यं धातुशर्म तुभ्यम | 
अह्रुतो महो धरुणाय देवान दिवीवज्योतिः सवमा मिमीयाः || 
वाज्यसि वाजिनेना सुवेनीः सुवित सतोमं सुवितो दिवंगाः | 
सुवितो धर्म परथमानु सत्या सुवितो देवान सुवितोऽनु पत्म || 
महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपिक्रतुम | 
समविव्यचुरुत यान्यत्विषुरैषां तनूषु निविविशुः पुनः || 
सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमितामिमानाः | 
तनूषु विश्वा भुवना नि येमिरे परासारयन्तपुरुध परजा अनु || 
दविधा सूनवो.असुरं सवर्विदमास्थापयन्त तर्तीयेनकर्मणा | 
सवां परजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम || 
नावा न कषोदः परदिशः पर्थिव्याः सवस्तिभिरतिदुर्गाणि विश्वा | 
सवां परजां बर्हदुक्थो महित्वावरेष्वदधादा परेषु || 
idaṃ ta ekaṃ para ū ta ekaṃ tṛtīyena jyotiṣā saṃviśasva | 
saṃveśane tanvaścāruredhi priyo devānāmparame janitre || 
tanūṣ ṭe vājin tanvaṃ nayantī vāmamasmabhyaṃ dhātuśarma tubhyam | 
ahruto maho dharuṇāya devān divīvajyotiḥ svamā mimīyāḥ || 
vājyasi vājinenā suvenīḥ suvita stomaṃ suvito divaṃghāḥ | 
suvito dharma prathamānu satyā suvito devān suvito'nu patma || 
mahimna eṣāṃ pitaraścaneśire devā deveṣvadadhurapikratum | 
samavivyacuruta yānyatviṣuraiṣāṃ tanūṣu niviviśuḥ punaḥ || 
sahobhirviśvaṃ pari cakramū rajaḥ pūrvā dhāmānyamitāmimānāḥ | 
tanūṣu viśvā bhuvanā ni yemire prāsārayantapurudha prajā anu || 
dvidhā sūnavo.asuraṃ svarvidamāsthāpayanta tṛtīyenakarmaṇā | 
svāṃ prajāṃ pitaraḥ pitryaṃ saha āvareṣvadadhustantumātatam || 
nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhiratidurghāṇi viśvā | 
svāṃ prajāṃ bṛhaduktho mahitvāvareṣvadadhādā pareṣu || 
Next: Hymn 57