Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 44
आ यात्विन्द्रः सवपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान | 
परत्वक्षाणो अति विश्वा सहांस्यपारेणमहता वर्ष्ण्येन || 
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नर्पतेगभस्तौ | 
शीभं राजन सुपथा याह्यर्वां वर्धामते पपुषो वर्ष्ण्यानि || 
एन्द्रवाहो नर्पतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम | 
परत्वक्षसं वर्षभं सत्यशुष्ममेमस्मत्रा सधमादोवहन्तु || 
एवा पतिं दरोणसाचं सचेतसमूर्ज सकम्भं धरुणा वर्षायसे | 
ओजः कर्ष्व सं गर्भाय तवे अप्यसो यथाकेनिपानामिनो वर्धे || 
गमन्नस्मे वसून्या हि शंसिषं सवाशिषं भरमायाहि सोमिनः | 
तवमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाध्र्ष्या तव पात्राणि धर्मणा || 
पर्थक परायन परथमा देवहूतयो.अक्र्ण्वत शरवस्यानिदुष्टरा | 
न ये शेकुर्यज्ञियां नावमारुहमीर्मैवते नयविशन्त केपयः || 
एवैवापागपरे सन्तु दूढ्यो.अश्वा येषां दुर्युजायुयुज्रे | 
इत्था ये परागुपरे सन्ति दावने पुरूणियत्र वयुनानि भोजना || 
गिरीन्रज्रान रेजमानानधारयद दयौः करन्ददन्तरिक्षाणि कोपयत | 
समीचीने धिषणे वि षकभायतिव्र्ष्णः पीत्वा मद उक्थानि शंसति || 
इमं बिभर्मि सुक्र्तं ते अङकुशं येनारुजासि मघवञ्छफारुजः | 
अस्मिन सु ते सवने अस्त्वोक्यं सुत इष्टौमघवन बोध्याभगः || 
गोभिष टरेमामतिं ... || 
बर्हस्पतिर्नः परि ... || 
ā yātvindraḥ svapatirmadāya yo dharmaṇā tūtujānastuviṣmān | 
pratvakṣāṇo ati viśvā sahāṃsyapāreṇamahatā vṛṣṇyena || 
suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpateghabhastau | 
śībhaṃ rājan supathā yāhyarvāṃ vardhāmate papuṣo vṛṣṇyāni || 
endravāho nṛpatiṃ vajrabāhumughramughrāsastaviṣāsa enam | 
pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmamemasmatrā sadhamādovahantu || 
evā patiṃ droṇasācaṃ sacetasamūrja skambhaṃ dharuṇaā vṛṣāyase | 
ojaḥ kṛṣva saṃ ghṛbhāya tve apyaso yathākenipānāmino vṛdhe || 
ghamannasme vasūnyā hi śaṃsiṣaṃ svāśiṣaṃ bharamāyāhi sominaḥ | 
tvamīśiṣe sāsminnā satsi barhiṣyanādhṛṣyā tava pātrāṇi dharmaṇā || 
pṛthak prāyan prathamā devahūtayo.akṛṇvata śravasyāniduṣṭarā | 
na ye śekuryajñiyāṃ nāvamāruhamīrmaivate nyaviśanta kepayaḥ || 
evaivāpāghapare santu dūḍhyo.aśvā yeṣāṃ duryujaāyuyujre | 
itthā ye prāghupare santi dāvane purūṇiyatra vayunāni bhojanā || 
ghirīnrajrān rejamānānadhārayad dyauḥ krandadantarikṣāṇi kopayat | 
samīcīne dhiṣaṇe vi ṣkabhāyativṛṣṇaḥ pītvā mada ukthāni śaṃsati || 
imaṃ bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ | 
asmin su te savane astvokyaṃ suta iṣṭaumaghavan bodhyābhaghaḥ || 
ghobhiṣ ṭaremāmatiṃ ... || 
bṛhaspatirnaḥ pari ... || 
Next: Hymn 45