Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 43
अछा म इन्द्रं मतयः सवर्विदः सध्रीचीर्विश्वाुशतीरनूषत | 
परि षवजन्ते जनयो यथा पतिं मर्यंन शुन्ध्युं मघवानमूतये || 
न घा तवद्रिगप वेति मे मनस्त्वे इत कामं पुरुहूतशिश्रय | 
राजेव दस्म नि षदो.अधि बर्हिष्यस्मिन सु सोमेऽवपानमस्तु ते || 
विषूव्र्दिन्द्रो अमतेरुत कषुधः स इद रायो मघवावस्व ईशते | 
तस्येदिमे परवणे सप्त सिन्धवो वयोवर्धन्ति वर्षभस्य शुष्मिणः || 
वयो न वर्क्षं सुपलाशमासदन सोमास इन्द्रं मन्दिनश्चमूषदः | 
परैषामनीकं शवसा दविद्युतद विदत्स्वर्मनवे जयोतिरार्यम || 
कर्तं न शवघ्नी वि चिनोति देवने संवर्गं यन मघवासूर्यं जयत | 
न तत ते अन्यो अनु वीर्यं शकन नपुराणो मघवन नोत नूतनः || 
विशं-विशं मघवा पर्यशायत जनानां धेनावचाकशद वर्षा | 
यस्याह शक्रः सवनेषु रण्यति सतीव्रैः सोमैः सहते पर्तन्यतः || 
आपो न सिन्धुमभि यत समक्षरन सोमास इन्द्रं कुल्यािव हरदम | 
वर्धन्ति विप्रा महो अस्य सादने यवं नव्र्ष्टिर्दिव्येन दानुना || 
वर्षा न करुद्धः पतयद रजस्स्वा यो अर्यपत्नीरक्र्णोदिमा अपः | 
स सुन्वते मघवा जीरदानवे.अविन्दज्ज्योतिर्मनवे हविष्मते || 
उज्जायतां परशुर्ज्योतिषा सह भूया रतस्य सुदुघापुराणवत | 
वि रोचतामरुषो भानुना शुचिः सवर्णशुक्रं शुशुचीत सत्पतिः || 
गोभिष टरेमामतिं ... || 
बर्हस्पतिर्नः परि ... || 
achā ma indraṃ matayaḥ svarvidaḥ sadhrīcīrviśvāuśatīranūṣata | 
pari ṣvajante janayo yathā patiṃ maryaṃna śundhyuṃ maghavānamūtaye || 
na ghā tvadrighapa veti me manastve it kāmaṃ puruhūtaśiśraya | 
rājeva dasma ni ṣado.adhi barhiṣyasmin su some'vapānamastu te || 
viṣūvṛdindro amateruta kṣudhaḥ sa id rāyo maghavāvasva īśate | 
tasyedime pravaṇe sapta sindhavo vayovardhanti vṛṣabhasya śuṣmiṇaḥ || 
vayo na vṛkṣaṃ supalāśamāsadan somāsa indraṃ mandinaścamūṣadaḥ | 
praiṣāmanīkaṃ śavasā davidyutad vidatsvarmanave jyotirāryam || 
kṛtaṃ na śvaghnī vi cinoti devane saṃvarghaṃ yan maghavāsūryaṃ jayat | 
na tat te anyo anu vīryaṃ śakan napurāṇo maghavan nota nūtanaḥ || 
viśaṃ-viśaṃ maghavā paryaśāyata janānāṃ dhenāavacākaśad vṛṣā | 
yasyāha śakraḥ savaneṣu raṇyati satīvraiḥ somaiḥ sahate pṛtanyataḥ || 
āpo na sindhumabhi yat samakṣaran somāsa indraṃ kulyāiva hradam | 
vardhanti viprā maho asya sādane yavaṃ navṛṣṭirdivyena dānunā || 
vṛṣā na kruddhaḥ patayad rajassvā yo aryapatnīrakṛṇodimā apaḥ | 
sa sunvate maghavā jīradānave.avindajjyotirmanave haviṣmate || 
ujjāyatāṃ paraśurjyotiṣā saha bhūyā ṛtasya sudughāpurāṇavat | 
vi rocatāmaruṣo bhānunā śuciḥ svarṇaśukraṃ śuśucīta satpatiḥ || 
ghobhiṣ ṭaremāmatiṃ ... || 
bṛhaspatirnaḥ pari ... || 
Next: Hymn 44