Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 45
दिवस परि परथमं जज्ञे अग्निरस्मद दवितीयं परिजातवेदाः | 
तर्तीयमप्सु नर्मणा अजस्रमिन्धान एनंजरते सवाधीः || 
विद्मा ते अग्ने तरेधा तरयाणि विद्मा ते धाम विभ्र्तापुरुत्रा | 
विद्मा ते नाम परमं गुहा यद विद्मा तमुत्सं यत आजगन्थ || 
समुद्रे तवा नर्मणा अप्स्वन्तर्न्र्चक्षा ईधे दिवो अग्नूधन | 
तर्तीये तवा रजसि तस्थिवांसमपामुपस्थेमहिषा अवर्धन || 
अक्रन्ददग्नि सतनयन्निव दयौः कषामा रेरिहद वीरुधःसमञ्जन | 
सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसीभानुना भात्यन्तः || 
शरीणामुदारो धरुणो रयीणां मनीषाणाम्प्रार्पणः सोमगोपाः | 
वसुः सूनुः सहसो अप्सु राजावि भात्यग्र उषसामिधानः || 
विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अप्र्णाज्जायमानः | 
वीळुं चिदद्रिमभिनत परायञ जना यदग्निमयजन्त पञ्च || 
उशिक पावको अरतिः सुमेधा मर्तेष्वग्निरम्र्तो नि धायि | 
इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषाद्या इनक्षन || 
दर्शानो रुक्म उर्विया वयद्यौद दुर्मर्षमायुः शरियेरुचानः | 
अग्निरम्र्तो अभवद वयोभिर्यदेनं दयौर्जनयत सुरेताः || 
यस्ते अद्य कर्णवद भद्रशोचे.अपूपं देव घर्तवन्तमग्ने | 
पर तं नय परतरं वस्यो अछाभि सुम्नं देवभक्तंयविष्ठ || 
आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने | 
परियः सूर्ये परियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः || 
तवामग्ने यजमाना अनु दयून विश्वा वसु दधिरे वार्याणि | 
तवया सह दरविणमिछमाना वरजं गोमन्तमुशिजो विवव्रुः || 
अस्ताव्यग्निर्नरां सुशेवो वैश्वानर रषिभिःसोमगोपाः | 
अद्वेषे दयावाप्र्थिवी हुवेम देवा धत्त रयिमस्मे सुवीरम || 
divas pari prathamaṃ jajñe aghnirasmad dvitīyaṃ parijātavedāḥ | 
tṛtīyamapsu nṛmaṇā ajasramindhāna enaṃjarate svādhīḥ || 
vidmā te aghne tredhā trayāṇi vidmā te dhāma vibhṛtāpurutrā | 
vidmā te nāma paramaṃ ghuhā yad vidmā tamutsaṃ yata ājaghantha || 
samudre tvā nṛmaṇā apsvantarnṛcakṣā īdhe divo aghnaūdhan | 
tṛtīye tvā rajasi tasthivāṃsamapāmupasthemahiṣā avardhan || 
akrandadaghni stanayanniva dyauḥ kṣāmā rerihad vīrudhaḥsamañjan | 
sadyo jajñāno vi hīmiddho akhyadā rodasībhānunā bhātyantaḥ || 
śrīṇāmudāro dharuṇo rayīṇāṃ manīṣāṇāmprārpaṇaḥ somaghopāḥ | 
vasuḥ sūnuḥ sahaso apsu rājāvi bhātyaghra uṣasāmidhānaḥ || 
viśvasya keturbhuvanasya gharbha ā rodasī apṛṇājjāyamānaḥ | 
vīḷuṃ cidadrimabhinat parāyañ janā yadaghnimayajanta pañca || 
uśik pāvako aratiḥ sumedhā marteṣvaghniramṛto ni dhāyi | 
iyarti dhūmamaruṣaṃ bharibhraducchukreṇa śociṣādyā inakṣan || 
dṛśāno rukma urviyā vyadyaud durmarṣamāyuḥ śriyerucānaḥ | 
aghniramṛto abhavad vayobhiryadenaṃ dyaurjanayat suretāḥ || 
yaste adya kṛṇavad bhadraśoce.apūpaṃ deva ghṛtavantamaghne | 
pra taṃ naya prataraṃ vasyo achābhi sumnaṃ devabhaktaṃyaviṣṭha || 
ā taṃ bhaja sauśravaseṣvaghna ukthauktha ā bhaja śasyamāne | 
priyaḥ sūrye priyo aghnā bhavātyujjātena bhinadadujjanitvaiḥ || 
tvāmaghne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi | 
tvayā saha draviṇamichamānā vrajaṃ ghomantamuśijo vivavruḥ || 
astāvyaghnirnarāṃ suśevo vaiśvānara ṛṣibhiḥsomaghopāḥ | 
adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram || 
Next: Hymn 46