Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 39
यो वां परिज्मा सुव्र्दश्विना रथो दोषामुषासो हव्योहविष्मता | 
शश्वत्तमासस्तमु वामिदं वयं पितुर्ननाम सुहवं हवामहे || 
चोदयतं सून्र्ताः पिन्वतं धिय उत पुरन्धीरीरयतन्तदुश्मसि | 
यशसं भागं कर्णुतं नो अश्विना सोमं नचारुं मघवत्सु नस कर्तम || 
अमाजुरश्चिद भवथो युवं भगो.अनाशोश्चिदवितारापमस्य चित | 
अन्धस्य चिन नासत्या कर्शस्य चिद युवामिदाहुर्भिषजा रुतस्य चित || 
युवं चयवानं सनयं यथा रथं पुनर्युवानंचरथाय तक्षथुः | 
निष टौग्र्यमूहथुरद्भ्यस परिविश्वेत ता वां सवनेषु परवाच्या || 
पुराणा वां वीर्या पर बरवा जने.अथो हासथुर्भिषजामयोभुवा | 
ता वां नु नव्याववसे करामहे.अयंनासत्या शरदरिर्यथा दधत || 
इयं वामह्वे शर्णुतं मे अश्विना पुत्रायेव पितरा मह्यंशिक्षतम | 
अनापिरज्ञा असजात्यामतिः पुरा तस्याभिशस्तेरव सप्र्तम || 
युवं रथेन विमदाय शुन्ध्युवं नयूहथुः पुरुमित्रस्ययोषणाम | 
युवं हवं वध्रिमत्या अगछतं युवंसुषुतिं चक्रथुः पुरन्धये || 
युवं विप्रस्य जरणामुपेयुषः पुनः कलेरक्र्णुतंयुवद वयः | 
युवं वन्दनं रश्यदादुदूपथुर्युवंसद्यो विश्पलामेतवे कर्थः || 
युवं ह रेभं वर्षणा गुहा हितमुदैरयतम्मम्र्वांसमश्विना | 
युवं रबीसमुत तप्तमत्रयोमन्वन्तं चक्रथुः सप्तवध्रये || 
युवं शवेतं पेदवे.अश्विनाश्वं नवभिर्वाजैर्नवतीच वाजिनम | 
चर्क्र्त्यं ददथुर्द्रावयत्सखं भगं नन्र्भ्यो हव्यं मयोभुबम || 
न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितंनकिर्भयम | 
यमश्विना सुहवा रुद्रवर्तनी पुरोरथंक्र्णुथः पत्न्या सह || 
आ तेन यातं मनसो जवीयसा रथं यं वां रभवश्चक्रुरश्विना | 
यस्य योगे दुहिता जायते दिव उभे अहनीसुदिने विवस्वतः || 
ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवेधेनुमश्विना | 
वर्कस्य चिद वर्तिकामन्तरास्याद युवंशचीभिर्ग्रसिताममुञ्चतम || 
एतं वां सतोममश्विनावकर्मातक्षाम भर्गवो न रथम | 
नयम्र्क्षाम योषणां न मर्ये नित्यं न सूनुन्तनयं दधानाः || 
yo vāṃ parijmā suvṛdaśvinā ratho doṣāmuṣāso havyohaviṣmatā | 
śaśvattamāsastamu vāmidaṃ vayaṃ piturnanāma suhavaṃ havāmahe || 
codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīrīrayatantaduśmasi | 
yaśasaṃ bhāghaṃ kṛṇutaṃ no aśvinā somaṃ nacāruṃ maghavatsu nas kṛtam || 
amājuraścid bhavatho yuvaṃ bhagho.anāśościdavitārāpamasya cit | 
andhasya cin nāsatyā kṛśasya cid yuvāmidāhurbhiṣajā rutasya cit || 
yuvaṃ cyavānaṃ sanayaṃ yathā rathaṃ punaryuvānaṃcarathāya takṣathuḥ | 
niṣ ṭaughryamūhathuradbhyas pariviśvet tā vāṃ savaneṣu pravācyā || 
purāṇā vāṃ vīryā pra bravā jane.atho hāsathurbhiṣajāmayobhuvā | 
tā vāṃ nu navyāvavase karāmahe.ayaṃnāsatyā śradariryathā dadhat || 
iyaṃ vāmahve śṛṇutaṃ me aśvinā putrāyeva pitarā mahyaṃśikṣatam | 
anāpirajñā asajātyāmatiḥ purā tasyāabhiśasterava spṛtam || 
yuvaṃ rathena vimadāya śundhyuvaṃ nyūhathuḥ purumitrasyayoṣaṇām | 
yuvaṃ havaṃ vadhrimatyā aghachataṃ yuvaṃsuṣutiṃ cakrathuḥ purandhaye || 
yuvaṃ viprasya jaraṇāmupeyuṣaḥ punaḥ kalerakṛṇutaṃyuvad vayaḥ | 
yuvaṃ vandanaṃ ṛśyadādudūpathuryuvaṃsadyo viśpalāmetave kṛthaḥ || 
yuvaṃ ha rebhaṃ vṛṣaṇā ghuhā hitamudairayatammamṛvāṃsamaśvinā | 
yuvaṃ ṛbīsamuta taptamatrayaomanvantaṃ cakrathuḥ saptavadhraye || 
yuvaṃ śvetaṃ pedave.aśvināśvaṃ navabhirvājairnavatīca vājinam | 
carkṛtyaṃ dadathurdrāvayatsakhaṃ bhaghaṃ nanṛbhyo havyaṃ mayobhubam || 
na taṃ rājānāvadite kutaścana nāṃho aśnoti duritaṃnakirbhayam | 
yamaśvinā suhavā rudravartanī purorathaṃkṛṇuthaḥ patnyā saha || 
ā tena yātaṃ manaso javīyasā rathaṃ yaṃ vāṃ ṛbhavaścakruraśvinā | 
yasya yoghe duhitā jāyate diva ubhe ahanīsudine vivasvataḥ || 
tā vartiryātaṃ jayuṣā vi parvatamapinvataṃ śayavedhenumaśvinā | 
vṛkasya cid vartikāmantarāsyād yuvaṃśacībhirghrasitāmamuñcatam || 
etaṃ vāṃ stomamaśvināvakarmātakṣāma bhṛghavo na ratham | 
nyamṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuntanayaṃ dadhānāḥ || 
Next: Hymn 40