Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 38
अस्मिन न इन्द्र पर्त्सुतौ यशस्वति शिमीवति करन्दसि परावसातये | 
यत्र गोषाता धर्षितेषु खादिषु विष्वक्पतन्ति दिद्यवो नर्षाह्ये || 
स नः कषुमन्तं सदने वयूर्णुहि गोर्णसं रयिमिन्द्रश्रवाय्यम | 
सयाम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद वसो कर्धि || 
यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति | 
अस्माभिष टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे || 
यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्न्र्षाह्ये | 
तं विखादे सस्निमद्य शरुतं नरमर्वाञ्चमिन्द्रमवसे करामहे || 
सवव्र्जं हि तवामहमिन्द्र शुश्रवानानुदं वर्षभरध्रचोदनम | 
पर मुञ्चस्व परि कुत्सादिहा गहि किमुत्वावान मुष्कयोर्बद्ध आसते || 
asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāvasātaye | 
yatra ghoṣātā dhṛṣiteṣu khādiṣu viṣvakpatanti didyavo nṛṣāhye || 
sa naḥ kṣumantaṃ sadane vyūrṇuhi ghoarṇasaṃ rayimindraśravāyyam | 
syāma te jayataḥ śakra medino yathā vayamuśmasi tad vaso kṛdhi || 
yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati | 
asmābhiṣ ṭe suṣahāḥ santu śatravastvayā vayaṃ tānvanuyāma saṃghame || 
yo dabhrebhirhavyo yaśca bhūribhiryo abhīke varivovinnṛṣāhye | 
taṃ vikhāde sasnimadya śrutaṃ naramarvāñcamindramavase karāmahe || 
svavṛjaṃ hi tvāmahamindra śuśravānānudaṃ vṛṣabharadhracodanam | 
pra muñcasva pari kutsādihā ghahi kimutvāvān muṣkayorbaddha āsate || 
Next: Hymn 39