Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 37
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत | 
दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत || 
सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च | 
विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः || 
न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि | 
पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य || 
येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना | 
तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव || 
विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु | 
यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम || 
तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः | 
मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि || 
विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः | 
उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य || 
महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः | 
आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य || 
यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः | 
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि || 
शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन | 
यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम || 
अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे | 
अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन || 
यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम | 
अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन || 
namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃsaparyata | 
dūredṛśe devajātāya ketave divas putrāyasūryāya śaṃsata || 
sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatratatanannahāni ca | 
viśvamanyan ni viśate yadejativiśvāhāpo viśvāhodeti sūryaḥ || 
na te adevaḥ pradivo ni vāsate yadetaśebhiḥ patarairatharyasi | 
prācīnamanyadanu vartate raja udanyenajyotiṣā yāsi sūrya || 
yena sūrya jyotiṣā bādhase tamo jaghacca viśvamudiyarṣibhānunā | 
tenāsmad viśvāmanirāmanāhutimapāmīvāmapa duṣvapnyaṃ suva || 
viśvasya hi preṣito rakṣasi vratamaheḷayannuccarasisvadhā anu | 
yadadya tvā sūryopabravāmahai taṃ no devāanu maṃsīrata kratum || 
taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu marutohavaṃ vacaḥ | 
mā śūne bhūma sūryasya sandṛśibhadraṃ jīvanto jaraṇāmaśīmahi || 
viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvāanāghasaḥ | 
udyantaṃ tvā mitramaho dive-dive jyogh jīvāḥprati paśyema sūrya || 
mahi jyotirbibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ | 
ārohantaṃ bṛhataḥ pājasas pari vayaṃjīvāḥ prati paśyema sūrya || 
yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśanteaktubhiḥ | 
anāghāstvena harikeśa sūryāhnāhnā novasyasā-vasyasodihi || 
śaṃ no bhava cakṣasā śaṃ no ahnā śaṃ bhānunā śaṃhimā śaṃ ghṛṇena | 
yathā śamadhvañchamasad duroṇetat sūrya draviṇaṃ dhehi citram || 
asmākaṃ devā ubhayāya janmane śarma yachata dvipadecatuṣpade | 
adat pibadūrjayamānamāśitaṃ tadasmeśaṃ yorarapo dadhātana || 
yad vo devāścakṛma jihvayā ghuru manaso vā prayutīdevaheḷanam | 
arāvā yo no abhi duchunāyate tasmin tadenovasavo ni dhetana || 
Next: Hymn 38