Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 36
उषासानक्ता बर्हती सुपेशसा दयावाक्षामा वरुणोमित्रो अर्यमा | 
इन्द्रं हुवे मरुतः पर्वतानप आदित्यान्द्यावाप्र्थिवी अपः सवः || 
दयौश्च नः पर्थिवी च परचेतस रतावरी रक्षतामंहसोरिषः | 
मा दुर्विदत्रा निरतिर्न ईशत तद देवानामवोद्या वर्णीमहे || 
विश्वस्मान नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्यरेवतः | 
सवर्वज्ज्योतिरव्र्कं नशीमहि तद देवानां ... || 
गरावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरतिंविश्वमत्रिणम | 
आदित्यं शर्म मरुतामशीमहि तद्देवानां ... || 
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बर्हस्पतिः सामभिरकवो अर्चतु | 
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानां ... || 
दिविस्प्र्शं यज्ञमस्माकमश्विना जीराध्वरं कर्णुतंसुम्नमिष्टये | 
पराचीनरश्मिमाहुतं घर्तेन तद्देवानां ... || 
उप हवये सुहवं मारुतं गणं पावकं रष्वं सख्यायशम्भुवम | 
रायस पोषं सौश्रवसाय धीमहि तद्देवानां ... || 
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम | 
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानां ... || 
सनेम तत सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रानागसः | 
बरह्मद्विषो विष्वगेनो भरेरत तद्देवानां ... || 
ये सथा मनोर्यज्ञियास्ते शर्णोतन यद वो देवा ईमहेतद ददातन | 
जैत्रं करतुं रयिमद वीरवद यशस्तद्देवानां ... || 
महदद्य महतामा वर्णीमहे.अवो देवानां बर्हतामनर्वणाम | 
यथा वसु वीरजातं नशामहै तद्देवानां ... || 
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणेस्वस्तये | 
शरेष्ठे सयाम सवितुः सवीमनि तद्देवानां ... || 
ये सवितुः सत्यसवस्य विश्वे मित्रस्य वरते वरुणस्यदेवाः | 
ते सौभगं वीरवद गोमदप्नो दधातनद्रविणं चित्रमस्मे || 
सविता पश्चातात सविता पुरस्तात सवितोत्तरात्तात्सविताधरात्तात | 
सविता नः सुवतु सर्वतातिं सविता नोरासतां दीर्घमयुः || 
uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇomitro aryamā | 
indraṃ huve marutaḥ parvatānapa ādityāndyāvāpṛthivī apaḥ svaḥ || 
dyauśca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatāmaṃhasoriṣaḥ | 
mā durvidatrā nirtirna īśata tad devānāmavoadyā vṛṇīmahe || 
viśvasmān no aditiḥ pātvaṃhaso mātā mitrasya varuṇasyarevataḥ | 
svarvajjyotiravṛkaṃ naśīmahi tad devānāṃ ... || 
ghrāvā vadannapa rakṣāṃsi sedhatu duṣvapnyaṃ nirtiṃviśvamatriṇam | 
ādityaṃ śarma marutāmaśīmahi taddevānāṃ ... || 
endro barhiḥ sīdatu pinvatāmiḷā bṛhaspatiḥ sāmabhirkvo arcatu | 
supraketaṃ jīvase manma dhīmahi taddevānāṃ ... || 
divispṛśaṃ yajñamasmākamaśvinā jīrādhvaraṃ kṛṇutaṃsumnamiṣṭaye | 
prācīnaraśmimāhutaṃ ghṛtena taddevānāṃ ... || 
upa hvaye suhavaṃ mārutaṃ ghaṇaṃ pāvakaṃ ṛṣvaṃ sakhyāyaśambhuvam | 
rāyas poṣaṃ sauśravasāya dhīmahi taddevānāṃ ... || 
apāṃ peruṃ jīvadhanyaṃ bharāmahe devāvyaṃ suhavamadhvaraśriyam | 
suraśmiṃ somamindriyaṃ yamīmahi taddevānāṃ ... || 
sanema tat susanitā sanitvabhirvayaṃ jīvā jīvaputrāanāghasaḥ | 
brahmadviṣo viṣvagheno bharerata taddevānāṃ ... || 
ye sthā manoryajñiyāste śṛṇotana yad vo devā īmahetad dadātana | 
jaitraṃ kratuṃ rayimad vīravad yaśastaddevānāṃ ... || 
mahadadya mahatāmā vṛṇīmahe.avo devānāṃ bṛhatāmanarvaṇām | 
yathā vasu vīrajātaṃ naśāmahai taddevānāṃ ... || 
maho aghneḥ samidhānasya śarmaṇyanāghā mitre varuṇesvastaye | 
śreṣṭhe syāma savituḥ savīmani taddevānāṃ ... || 
ye savituḥ satyasavasya viśve mitrasya vrate varuṇasyadevāḥ | 
te saubhaghaṃ vīravad ghomadapno dadhātanadraviṇaṃ citramasme || 
savitā paścātāt savitā purastāt savitottarāttātsavitādharāttāt | 
savitā naḥ suvatu sarvatātiṃ savitā norāsatāṃ dīrghamayuḥ || 
Next: Hymn 37