Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 40
रथं यान्तं कुह को ह वां नरा परति दयुमन्तंसुविताय भूषति | 
परातर्यावाणं विभ्वं विशे-विशेवस्तोर वस्तोर्वहमानं धिया शमि || 
कुह सविद दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतःकुहोषतुः | 
को वां शयुत्रा विधवेव देवरं मर्यं नयोषा कर्णुते सधस्थ आ || 
परातर्जरेथे जरणेव कापया वस्तोर-वस्तोर्यजता गछथोग्र्हम | 
कस्य धवस्रा भवथः कस्य वा नरा राजपुत्रेवसवनाव गछथः || 
युवां मर्गेव वारणा मर्गण्यवो दोषा वस्तोर्हविषा निह्वयामहे | 
युवं होत्रां रतुथा जुह्वते नरेषं जनायवहथः शुभस पती || 
युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिताप्र्छे वां नरा | 
भूतं मे अह्न उत भूतमक्तवेऽशवावते रथिने शक्तमर्वते || 
युवं कवी षठः पर्यश्विना रथं विशो न कुत्सोजरितुर्नशायथः | 
युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्क्र्तं न योषणा || 
युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः | 
युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके || 
युवं ह कर्शं युवमश्विना शयुं युवं विधन्तंविधवामुरुष्यथः | 
युवं सनिभ्य सतनयन्तमश्विनापव्रजमूर्णुथः सप्तास्यम || 
जनिष्ट योषा पतयत कनीनको वि चारुहन वीरुधोदंसना अनु | 
आस्मै रीयन्ते निवनेव सिन्धवो.अस्मा अह्नेभवति तत पतित्वनम || 
जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु परसितिन्दीधियुर्नरः | 
वामं पित्र्भ्यो य इदं समेरिरे मयःपतिभ्यो जनयः परिष्वजे || 
न तस्य विद्म तदु षु पर वोचत युवा ह यद युवत्याःक्षेति योनिषु | 
परियोस्रियस्य वर्षभस्य रेतिनो गर्हंगमेमाश्विना तदुश्मसि || 
आ वामगन सुमतिर्वाजिनीवसू नयश्विना हर्त्सु कामायंसत | 
अभूतं गोपा मिथुना शुभस पती परियार्यम्णो दुर्यानशीमहि || 
ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरंवचस्यवे | 
कर्तं तीर्थं सुप्रपाणं शुभस पतीस्थाणुं पथेष्ठामप दुर्मतिं हतम || 
कव सविदद्य कतमास्वश्विना विक्षु दस्रा मादयेतेशुभस पती | 
क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वायजमानस्य वा गर्हम || 
rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃsuvitāya bhūṣati | 
prātaryāvāṇaṃ vibhvaṃ viśe-viśevastor vastorvahamānaṃ dhiyā śami || 
kuha svid doṣā kuha vastoraśvinā kuhābhipitvaṃ karataḥkuhoṣatuḥ | 
ko vāṃ śayutrā vidhaveva devaraṃ maryaṃ nayoṣā kṛṇute sadhastha ā || 
prātarjarethe jaraṇeva kāpayā vastor-vastoryajatā ghachathoghṛham | 
kasya dhvasrā bhavathaḥ kasya vā narā rājaputrevasavanāva ghachathaḥ || 
yuvāṃ mṛgheva vāraṇā mṛghaṇyavo doṣā vastorhaviṣā nihvayāmahe | 
yuvaṃ hotrāṃ ṛtuthā juhvate nareṣaṃ janāyavahathaḥ śubhas patī || 
yuvāṃ ha ghoṣā paryaśvinā yatī rājña ūce duhitāpṛche vāṃ narā | 
bhūtaṃ me ahna uta bhūtamaktave'śvāvate rathine śaktamarvate || 
yuvaṃ kavī ṣṭhaḥ paryaśvinā rathaṃ viśo na kutsojariturnaśāyathaḥ | 
yuvorha makṣā paryaśvinā madhvāsā bharata niṣkṛtaṃ na yoṣaṇā || 
yuvaṃ ha bhujyuṃ yuvamaśvinā vaśaṃ yuvaṃ śiñjāramuśanāmupārathuḥ | 
yuvo rarāvā pari sakhyamāsate yuvorahamavasā sumnamā cake || 
yuvaṃ ha kṛśaṃ yuvamaśvinā śayuṃ yuvaṃ vidhantaṃvidhavāmuruṣyathaḥ | 
yuvaṃ sanibhya stanayantamaśvināpavrajamūrṇuthaḥ saptāsyam || 
janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudhodaṃsanā anu | 
āsmai rīyante nivaneva sindhavo.asmā ahnebhavati tat patitvanam || 
jīvaṃ rudanti vi mayante adhvare dīrghāmanu prasitindīdhiyurnaraḥ | 
vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥpatibhyo janayaḥ pariṣvaje || 
na tasya vidma tadu ṣu pra vocata yuvā ha yad yuvatyāḥkṣeti yoniṣu | 
priyosriyasya vṛṣabhasya retino ghṛhaṃghamemāśvinā taduśmasi || 
ā vāmaghan sumatirvājinīvasū nyaśvinā hṛtsu kāmāayaṃsata | 
abhūtaṃ ghopā mithunā śubhas patī priyāaryamṇo duryānaśīmahi || 
tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃvacasyave | 
kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patīsthāṇuṃ patheṣṭhāmapa durmatiṃ hatam || 
kva svidadya katamāsvaśvinā vikṣu dasrā mādayeteśubhas patī | 
ka īṃ ni yeme katamasya jaghmaturviprasya vāyajamānasya vā ghṛham || 
Next: Hymn 41