Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 22
कुह शरुत इन्द्रः कस्मिन्नद्य जने मित्रो न शरुयते | 
रषीणां वा यः कषये गुहा व चर्क्र्षे गिर || 
इह शरुत इन्द्रो अस्मे अद्य सतवे वज्र्य रचीषमः | 
मित्रो नयो जनेष्वा यशश्चक्रे असाम्या || 
महो यस पतिः शवसो असाम्या महो नर्म्णस्य तूतुजिः | 
भर्ता वज्रस्य धर्ष्णोः पिता पुत्रमिव परियम || 
युजानो अश्व वातस्य धुनी देवो देवस्य वज्रिवः | 
सयन्तपथा विरुक्मता सर्जान सतोष्यध्वनः || 
तवं तया चिद वातस्याश्वागा रज्रा तमना वहध्यै | 
ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः || 
अध गमन्तोशना पर्छते वां कदर्था न आ गर्हम | 
आजग्मथुः पराकाद दिवश्च गमश्च मर्त्यम || 
आ न इन्द्र पर्क्षसे.अस्माकं बरह्मोद्यतम | 
तत तवायाचामहे.अवः शुष्णं यद धन्नमानुषम || 
अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः | 
तवन्तस्यामित्रहन वधर्दासस्य दम्भय || 
तवं न इन्द्र शूर शूरैरुत तवोतासो बर्हणा | 
पुरुत्राते वि पूर्तयो नवन्त कषोणयो यथा || 
तवं तान वर्त्रहत्ये चोदयो नॄन कार्पाणे शूर वज्रिवः | 
गुहा यदी कवीनां विशां नक्षत्रशवसाम || 
मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः | 
यद ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः || 
माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः | 
वयं-वयं त आसां सुम्ने सयाम वज्रिवः || 
अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्प्र्शः | 
विद्यामयासां भुजो धेनूनां न वज्रिवः || 
अहस्ता यदपदी वर्धत कषाः शचीभिर्वेद्यानाम | 
शुष्णं परि परदक्षिणिद विश्वायवे नि शिश्नथः || 
पिबा-पिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुःसन | 
उत तरायस्व गर्णतो मघोनो महश्च रायो रेवतस्क्र्धी नः || 
kuha śruta indraḥ kasminnadya jane mitro na śruyate | 
ṛṣīṇāṃ vā yaḥ kṣaye ghuhā va carkṛṣe ghira || 
iha śruta indro asme adya stave vajry ṛcīṣamaḥ | 
mitro nayo janeṣvā yaśaścakre asāmyā || 
maho yas patiḥ śavaso asāmyā maho nṛmṇasya tūtujiḥ | 
bhartā vajrasya dhṛṣṇoḥ pitā putramiva priyam || 
yujāno aśva vātasya dhunī devo devasya vajrivaḥ | 
syantapathā virukmatā sṛjāna stoṣyadhvanaḥ || 
tvaṃ tyā cid vātasyāśvāghā ṛjrā tmanā vahadhyai | 
yayordevo na martyo yantā nakirvidāyyaḥ || 
adha ghmantośanā pṛchate vāṃ kadarthā na ā ghṛham | 
ājaghmathuḥ parākād divaśca ghmaśca martyam || 
ā na indra pṛkṣase.asmākaṃ brahmodyatam | 
tat tvāyācāmahe.avaḥ śuṣṇaṃ yad dhannamānuṣam || 
akarmā dasyurabhi no amanturanyavrato amānuṣaḥ | 
tvantasyāmitrahan vadhardāsasya dambhaya || 
tvaṃ na indra śūra śūrairuta tvotāso barhaṇā | 
purutrāte vi pūrtayo navanta kṣoṇayo yathā || 
tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ | 
ghuhā yadī kavīnāṃ viśāṃ nakṣatraśavasām || 
makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ | 
yad dha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ || 
mākudhryaghindra śūra vasvīrasme bhūvannabhiṣṭayaḥ | 
vayaṃ-vayaṃ ta āsāṃ sumne syāma vajrivaḥ || 
asme tā ta indra santu satyāhiṃsantīrupaspṛśaḥ | 
vidyāmayāsāṃ bhujo dhenūnāṃ na vajrivaḥ || 
ahastā yadapadī vardhata kṣāḥ śacībhirvedyānām | 
śuṣṇaṃ pari pradakṣiṇid viśvāyave ni śiśnathaḥ || 
pibā-pibedindra śūra somaṃ mā riṣaṇyo vasavāna vasuḥsan | 
uta trāyasva ghṛṇato maghono mahaśca rāyo revataskṛdhī naḥ || 
Next: Hymn 23