Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 21
आग्निं न सवव्र्क्तिभिर्होतारं तवा वर्णीमहे | 
यज्ञायस्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषंविवक्षसे || 
तवामु ते सवाभुवः शुम्भन्त्यश्वराधसः | 
वेति तवामुपसेचनी वि वो मद रजीतिरग्न आहुतिर्विवक्षसे || 
तवे धर्माण आसते जुहूभिः सिञ्चतीरिव | 
कर्ष्णारूपाण्यर्जुना वि वो मदे विश्वा अधि शरियो धिषेविवक्षसे || 
यमग्ने मन्यसे रयिं सहसावन्नमर्त्य | 
तमा नोवाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे || 
अग्निर्जातो अथर्वणा विदद विश्वानि काव्या | 
भुवद दूतोविवस्वतो वि वो मदे परियो यमस्य काम्यो विवक्षसे || 
तवां यज्ञेष्वीळते.अग्ने परयत्यध्वरे | 
तवं वसूनिकाम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे || 
तवां यज्ञेष्व रत्विजं चारुमग्ने नि षेदिरे | 
घर्तप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे || 
अग्ने शुक्रेण शोचिषोरु परथयसे बर्हत | 
अभिक्रन्दन्व्र्षायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे || 
āghniṃ na svavṛktibhirhotāraṃ tvā vṛṇīmahe | 
yajñāyastīrṇabarhiṣe vi vo made śīraṃ pāvakaśociṣaṃvivakṣase || 
tvāmu te svābhuvaḥ śumbhantyaśvarādhasaḥ | 
veti tvāmupasecanī vi vo mada ṛjītiraghna āhutirvivakṣase || 
tve dharmāṇa āsate juhūbhiḥ siñcatīriva | 
kṛṣṇārūpāṇyarjunā vi vo made viśvā adhi śriyo dhiṣevivakṣase || 
yamaghne manyase rayiṃ sahasāvannamartya | 
tamā novājasātaye vi vo made yajñeṣu citramā bharā vivakṣase || 
aghnirjāto atharvaṇā vidad viśvāni kāvyā | 
bhuvad dūtovivasvato vi vo made priyo yamasya kāmyo vivakṣase || 
tvāṃ yajñeṣvīḷate.aghne prayatyadhvare | 
tvaṃ vasūnikāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase || 
tvāṃ yajñeṣv ṛtvijaṃ cārumaghne ni ṣedire | 
ghṛtapratīkaṃ manuṣo vi vo made śukraṃ cetiṣṭhamakṣabhirvivakṣase || 
aghne śukreṇa śociṣoru prathayase bṛhat | 
abhikrandanvṛṣāyase vi vo made gharbhaṃ dadhāsi jāmiṣu vivakṣase || 
Next: Hymn 22