Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 20
भद्रं नो अपि वातय मनः || 
अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम | 
यस्य धर्मन सवरेनीः सपर्यन्ति मातुरूधः || 
यमासा कर्पनीळं भासाकेतुं वर्धयन्ति | 
भराजतेश्रेणिदन || 
अर्यो विशां गातुरेति पर यदानड दिवो अन्तान | 
कविरभ्रं दिद्यानः || 
जुषद धव्या मानुषस्योर्ध्वस्तस्थाव रभ्वा यज्ञे | 
मिन्वन सद्म पुर एति || 
स हि कषेमो हविर्यज्ञः शरुष्टीदस्य गातुरेति | 
अग्निं देवा वाशीमन्तम || 
यज्ञासाहं दुव इषे.अग्निं पूर्वस्य शेवस्य | 
अद्रेःसूनुमायुमाहुः || 
नरो ये के चास्मदा विश्वेत ते वाम आ सयुः | 
अग्निंहविषा वर्धन्तः || 
कर्ष्णः शवेतो.अरुषो यामो अस्य बरध्न रज्र उत शोणोयशस्वान | 
हिरण्यरूपं जनिता जजान || 
एवा ते अग्ने विमदो मनीषामूर्जो नपादम्र्तेभिःसजोषाः | 
गिर आ वक्षत सुमतीरियान इषमूर्जंसुक्षितिं विश्वमाभाः || 
bhadraṃ no api vātaya manaḥ || 
aghnimīḷe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum | 
yasya dharman svarenīḥ saparyanti māturūdhaḥ || 
yamāsā kṛpanīḷaṃ bhāsāketuṃ vardhayanti | 
bhrājateśreṇidan || 
aryo viśāṃ ghātureti pra yadānaḍ divo antān | 
kavirabhraṃ didyānaḥ || 
juṣad dhavyā mānuṣasyordhvastasthāv ṛbhvā yajñe | 
minvan sadma pura eti || 
sa hi kṣemo haviryajñaḥ śruṣṭīdasya ghātureti | 
aghniṃ devā vāśīmantam || 
yajñāsāhaṃ duva iṣe.aghniṃ pūrvasya śevasya | 
adreḥsūnumāyumāhuḥ || 
naro ye ke cāsmadā viśvet te vāma ā syuḥ | 
aghniṃhaviṣā vardhantaḥ || 
kṛṣṇaḥ śveto.aruṣo yāmo asya bradhna ṛjra uta śoṇoyaśasvān | 
hiraṇyarūpaṃ janitā jajāna || 
evā te aghne vimado manīṣāmūrjo napādamṛtebhiḥsajoṣāḥ | 
ghira ā vakṣat sumatīriyāna iṣamūrjaṃsukṣitiṃ viśvamābhāḥ || 
Next: Hymn 21