Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 19
नि वर्तध्वं मानु गातास्मान सिषक्त रेवतीः | 
अग्नीषोमापुनर्वसू अस्मे धारयतं रयिम || 
पुनरेना नि वर्तय पुनरेना नया कुरु | 
इन्द्र एणा नियछत्वग्निरेना उपाजतु || 
पुनरेता नि वर्तन्तामस्मिन पुष्यन्तु गोपतौ | 
इहैवाग्नेनि धारयेह तिष्ठतु या रयिः || 
यन नियानं नययनं संज्ञानं यत परायणम | 
आवर्तनं निवर्तनं यो गोपा अपि तं हुवे || 
य उदानड वययनं य उदानट परायणम | 
आवर्तनंनिवर्तनमपि गोपा नि वर्तताम || 
आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि | 
जीवाभिर्भुनजामहै || 
परि वो विश्वतो दध ऊर्जा घर्तेन पयसा | 
ये देवाः केच यज्ञियास्ते रय्या सं सर्जन्तु नः || 
आ निवर्तन वर्तय नि निवर्तन वर्तय | 
भूम्याश्चतस्रःप्रदिशस्ताभ्य एना नि वर्तय || 
ni vartadhvaṃ mānu ghātāsmān siṣakta revatīḥ | 
aghnīṣomāpunarvasū asme dhārayataṃ rayim || 
punarenā ni vartaya punarenā nyā kuru | 
indra eṇā niyachatvaghnirenā upājatu || 
punaretā ni vartantāmasmin puṣyantu ghopatau | 
ihaivāghneni dhārayeha tiṣṭhatu yā rayiḥ || 
yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam | 
āvartanaṃ nivartanaṃ yo ghopā api taṃ huve || 
ya udānaḍ vyayanaṃ ya udānaṭ parāyaṇam | 
āvartanaṃnivartanamapi ghopā ni vartatām || 
ā nivarta ni vartaya punarna indra ghā dehi | 
jīvābhirbhunajāmahai || 
pari vo viśvato dadha ūrjā ghṛtena payasā | 
ye devāḥ keca yajñiyāste rayyā saṃ sṛjantu naḥ || 
ā nivartana vartaya ni nivartana vartaya | 
bhūmyāścatasraḥpradiśastābhya enā ni vartaya || 
Next: Hymn 20