Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 18
परं मर्त्यो अनु परेहि पन्थां यस्ते सव इतरो देवयानात | 
चक्षुष्मते शर्ण्वते ते बरवीमि मा नः परजां रीरिषोमोत वीरान || 
मर्त्योः पदं योपयन्तो यदैत दराघीय आयुः परतरन्दधानाः | 
आप्यायमानाः परजया धनेन शुद्धाःपूता भवत यज्ञियासः || 
इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य | 
पराञ्चो अगाम नर्तये हसाय दराघीय आयुःप्रतरं दधानाः || 
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतम | 
शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युं दधतां पर्वतेन || 
यथाहान्यनुपूर्वं भवन्ति यथ रतव रतुभिर्यन्तिसाधु | 
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम || 
आ रोहतायुर्जरसं वर्णाना अनुपूर्वं यतमाना यतिष्ठ | 
इह तवष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः || 
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु | 
अनश्रवो.अनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे || 
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि | 
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथ || 
धनुर्हस्तादाददानो मर्तस्यास्मे कषत्राय वर्चसेबलाय | 
अत्रैव तवमिह वयं सुवीरा विश्वा सप्र्धोभिमातीर्जयेम || 
उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवाम | 
ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवा पातुनिरतेरुपस्थात || 
उच्छ्वञ्चस्व पर्थिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना | 
माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहि || 
उच्छ्वञ्चमाना पर्थिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम | 
ते गर्हासो घर्तश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र || 
उत ते सतभ्नामि पर्थिवीं तवत परीमं लोगं निदधन मोहं रिषम | 
एतां सथूणां पितरो धारयन्तु ते.अत्रायमः सादना ते मिनोतु || 
परतीचीने मामहनीष्वाः पर्णमिवा दधुः | 
परतीचीं जग्रभा वाचमश्वं रशनया यथा || 
paraṃ mṛtyo anu parehi panthāṃ yaste sva itaro devayānāt | 
cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣomota vīrān || 
mṛtyoḥ padaṃ yopayanto yadaita drāghīya āyuḥ pratarandadhānāḥ | 
āpyāyamānāḥ prajayā dhanena śuddhāḥpūtā bhavata yajñiyāsaḥ || 
ime jīvā vi mṛtairāvavṛtrannabhūd bhadrā devahūtirnoadya | 
prāñco aghāma nṛtaye hasāya drāghīya āyuḥprataraṃ dadhānāḥ || 
imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu ghādaparoarthametam | 
śataṃ jīvantu śaradaḥ purūcīrantarmṛtyuṃ dadhatāṃ parvatena || 
yathāhānyanupūrvaṃ bhavanti yatha ṛtava ṛtubhiryantisādhu | 
yathā na pūrvamaparo jahātyevā dhātarāyūṃṣi kalpayaiṣām || 
ā rohatāyurjarasaṃ vṛṇānā anupūrvaṃ yatamānā yatiṣṭha | 
iha tvaṣṭā sujanimā sajoṣā dīrghamāyuḥkarati jīvase vaḥ || 
imā nārīravidhavāḥ supatnīrāñjanena sarpiṣā saṃviśantu | 
anaśravo.anamīvāḥ suratnā ā rohantu janayoyonimaghre || 
udīrṣva nāryabhi jīvalokaṃ ghatāsumetamupa śeṣa ehi | 
hastaghrābhasya didhiṣostavedaṃ patyurjanitvamabhi sambabhūtha || 
dhanurhastādādadāno mṛtasyāsme kṣatrāya varcasebalāya | 
atraiva tvamiha vayaṃ suvīrā viśvā spṛdhoabhimātīrjayema || 
upa sarpa mātaraṃ bhūmimetāmuruvyacasaṃ pṛthivīṃsuśevām | 
ūrṇamradā yuvatirdakṣiṇāvata eṣā tvā pātunirterupasthāt || 
ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhavasūpavañcanā | 
mātā putraṃ yathā sicābhyenaṃ bhūmaūrṇuhi || 
ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hiśrayantām | 
te ghṛhāso ghṛtaścuto bhavantu viśvāhāsmaiśaraṇāḥ santvatra || 
ut te stabhnāmi pṛthivīṃ tvat parīmaṃ loghaṃ nidadhan moahaṃ riṣam | 
etāṃ sthūṇāṃ pitaro dhārayantu te.atrāyamaḥ sādanā te minotu || 
pratīcīne māmahanīṣvāḥ parṇamivā dadhuḥ | 
pratīcīṃ jaghrabhā vācamaśvaṃ raśanayā yathā || 
Next: Hymn 19