Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 17
तवष्टा दुहित्रे वहतुं कर्णोतीतीदं विश्वं भुवनंसमेति | 
यमस्य माता पर्युह्यमाना महो जाया विवस्वतोननाश || 
अपागूहन्नम्र्तां मर्त्येभ्यः कर्त्वी सवर्णामददुर्विवस्वते | 
उताश्विनावभरद यत तदसीदजहादु दवामिथुना सरण्यूः || 
पूषा तवेतश्च्यावयतु पर विद्वाननष्टपशुर्भुवनस्य गोपाः | 
स तवैतेभ्यः परि ददत पित्र्भ्यो.अग्निर्देवेभ्यः सुविदत्रियेभ्यः || 
आयुर्विश्वायुः परि पासति तवा पूषा तवा पातु परपथेपुरस्तात | 
यत्रसते सुक्र्तो यत्र ते ययुस्तत्र तवादेवः सविता दधातु || 
पूषेमा आशा अनु वेद सर्वाः सो अस्मानभयतमेननेषत | 
सवस्तिदा आघ्र्णिः सर्ववीरो.अप्रयुछन पुर एतुप्रजानन || 
परपथे पथमजनिष्ट पूषा परपथे दिवः परपथेप्र्थिव्याः | 
उभे अभि परियतमे सधस्थे आ च परा चचरति परजानन || 
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने | 
सरस्वतीं सुक्र्तो अह्वयन्त सरस्वती दाशुषे वार्यं दात || 
सरस्वति या सरथं ययथ सवधाभिर्देवि पित्र्भिर्मदन्ती | 
आसद्यास्मिन बर्हिषि मादयस्वानमीवा इष आधेह्यस्मे || 
सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः | 
सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि || 
अपो अस्मान मातरः शुन्धयन्तु घर्तेन नो घर्तप्वः पुनन्तु | 
विश्वं हि रिप्रं परवहन्ति देविरुदिदाभ्यः शुचिरापूत एमि || 
दरप्सश्चस्कन्द परथमाननु दयूनिमं च योनिमनु यश्च पुर्वः | 
समानं योनिमनु संचरन्तं दरप्सं जुहोम्यनु सप्त होत्राः || 
यस्ते दरप्स सकन्दति यस्ते अंशुर्बाहुच्युतो धिषणायाुपस्थात | 
अध्वर्योर्वा परि वा यः पवित्रात तं ते जुहोमिमनसा वषट्क्र्तम || 
यस्ते दरप्स सकन्नो यस्ते अंशुरवश्च यः परःस्रुचा | 
अयं देवो बर्हस्पतिः सं तं सिञ्चतु राधसे || 
पयस्वतीरोषधयः पयस्वन मामकं वचः | 
अपाम्पयस्वदित पयस्तेन मा सह शुन्धत || 
tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvaṃ bhuvanaṃsameti | 
yamasya mātā paryuhyamānā maho jāyā vivasvatonanāśa || 
apāghūhannamṛtāṃ martyebhyaḥ kṛtvī savarṇāmadadurvivasvate | 
utāśvināvabharad yat tadasīdajahādu dvāmithunā saraṇyūḥ || 
pūṣā tvetaścyāvayatu pra vidvānanaṣṭapaśurbhuvanasya ghopāḥ | 
sa tvaitebhyaḥ pari dadat pitṛbhyo.aghnirdevebhyaḥ suvidatriyebhyaḥ || 
āyurviśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathepurastāt | 
yatrasate sukṛto yatra te yayustatra tvādevaḥ savitā dadhātu || 
pūṣemā āśā anu veda sarvāḥ so asmānabhayatamenaneṣat | 
svastidā āghṛṇiḥ sarvavīro.aprayuchan pura etuprajānan || 
prapathe pathamajaniṣṭa pūṣā prapathe divaḥ prapathepṛthivyāḥ | 
ubhe abhi priyatame sadhasthe ā ca parā cacarati prajānan || 
sarasvatīṃ devayanto havante sarasvatīmadhvare tāyamāne | 
sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt || 
sarasvati yā sarathaṃ yayatha svadhābhirdevi pitṛbhirmadantī | 
āsadyāsmin barhiṣi mādayasvānamīvā iṣa ādhehyasme || 
sarasvatīṃ yāṃ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ | 
sahasrārghamiḷo atra bhāghaṃ rāyaspoṣaṃ yajamāneṣu dhehi || 
apo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu | 
viśvaṃ hi ripraṃ pravahanti devirudidābhyaḥ śucirāpūta emi || 
drapsaścaskanda prathamānanu dyūnimaṃ ca yonimanu yaśca purvaḥ | 
samānaṃ yonimanu saṃcarantaṃ drapsaṃ juhomyanu sapta hotrāḥ || 
yaste drapsa skandati yaste aṃśurbāhucyuto dhiṣaṇāyāupasthāt | 
adhvaryorvā pari vā yaḥ pavitrāt taṃ te juhomimanasā vaṣaṭkṛtam || 
yaste drapsa skanno yaste aṃśuravaśca yaḥ paraḥsrucā | 
ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase || 
payasvatīroṣadhayaḥ payasvan māmakaṃ vacaḥ | 
apāmpayasvadit payastena mā saha śundhata || 
Next: Hymn 18