Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 16
मैनमग्ने वि दहो माभि शोचो मास्य तवचं चिक्षिपो माशरीरम | 
यदा शर्तं कर्णवो जातवेदो.अथेमेनं परहिणुतात पित्र्भ्यः || 
शर्तं यदा करसि जातवेदो.अथेमेनं परि दत्तात्पित्र्भ्यः | 
यदा गछात्यसुनीतिमेतामथा देवानांवशनीर्भवाति || 
सूर्यं चक्षुर्गछतु वातमात्मा दयां च गछप्र्थिवीं च धर्मणा | 
अपो वा गछ यदि तत्र ते हितमोषधीषु परति तिष्ठा शरीरैः || 
अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं तेर्चिः | 
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनंसुक्र्तामु लोकम || 
अव सर्ज पुनरग्ने पित्र्भ्यो यस्त आहुतश्चरतिस्वधाभिः | 
अयुर्वसान उप वेतु शेषः सं गछतान्तन्वा जातवेदः || 
यत ते कर्ष्णः शकुन आतुतोद पिपीलः सर्प उत वाश्वापदः | 
अग्निष टद विश्वादगदं कर्णोतु सोमश्च योब्राह्मणानाविवेश || 
अग्नेर्वर्म परि गोभिर्व्ययस्व सं परोर्णुष्व पीवसामेदसा च | 
नेत तवा धर्ष्णुर्हरसा जर्ह्र्षाणो दध्र्ग्विधक्ष्यन पर्यङखयाते || 
इममग्ने चमसं मा वि जिह्वरः परियो देवानामुतसोम्यानाम | 
एष यश्चमसो देवपानस्तस्मिन देवा अम्र्तामादयन्ते || 
करव्यादमग्निं पर हिणोमि दूरं यमराज्ञो गछतुरिप्रवाहः | 
इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु परजानन || 
यो अग्निः करव्यात परविवेश वो गर्हमिमं पश्यन्नितरंजातवेदसम | 
तं हरामि पित्र्यज्ञाय देवं स घर्ममिन्वात परमे सधस्थे || 
यो अग्निः करव्यवाहनः पितॄन यक्षद रताव्र्धः | 
परेदुहव्यानि वोचति देवेभ्यश्च पित्र्भ्य आ || 
उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि | 
उशन्नुशत आ वह पितॄन हविषे अत्तवे || 
यं तवमग्ने समदहस्तमु निर्वापया पुनः | 
कियाम्ब्वत्र रोहतु पाकदूर्वा वयल्कशा || 
शीतिके शीतिकावति हलादिके हलादिकावति | 
मण्डूक्या सुसं गम इमं सवग्निं हर्षय || 
mainamaghne vi daho mābhi śoco māsya tvacaṃ cikṣipo māśarīram | 
yadā śṛtaṃ kṛṇavo jātavedo.athemenaṃ prahiṇutāt pitṛbhyaḥ || 
śṛtaṃ yadā karasi jātavedo.athemenaṃ pari dattātpitṛbhyaḥ | 
yadā ghachātyasunītimetāmathā devānāṃvaśanīrbhavāti || 
sūryaṃ cakṣurghachatu vātamātmā dyāṃ ca ghachapṛthivīṃ ca dharmaṇā | 
apo vā ghacha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīraiḥ || 
ajo bhāghastapasā taṃ tapasva taṃ te śocistapatu taṃ tearciḥ | 
yāste śivāstanvo jātavedastābhirvahainaṃsukṛtāmu lokam || 
ava sṛja punaraghne pitṛbhyo yasta āhutaścaratisvadhābhiḥ | 
ayurvasāna upa vetu śeṣaḥ saṃ ghachatāntanvā jātavedaḥ || 
yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vāśvāpadaḥ | 
aghniṣ ṭad viśvādaghadaṃ kṛṇotu somaśca yobrāhmaṇānāviveśa || 
aghnervarma pari ghobhirvyayasva saṃ prorṇuṣva pīvasāmedasā ca | 
net tvā dhṛṣṇurharasā jarhṛṣāṇo dadhṛghvidhakṣyan paryaṅkhayāte || 
imamaghne camasaṃ mā vi jihvaraḥ priyo devānāmutasomyānām | 
eṣa yaścamaso devapānastasmin devā amṛtāmādayante || 
kravyādamaghniṃ pra hiṇomi dūraṃ yamarājño ghachaturipravāhaḥ | 
ihaivāyamitaro jātavedā devebhyo havyaṃvahatu prajānan || 
yo aghniḥ kravyāt praviveśa vo ghṛhamimaṃ paśyannitaraṃjātavedasam | 
taṃ harāmi pitṛyajñāya devaṃ sa gharmaminvāt parame sadhasthe || 
yo aghniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ | 
preduhavyāni vocati devebhyaśca pitṛbhya ā || 
uśantastvā ni dhīmahyuśantaḥ samidhīmahi | 
uśannuśata ā vaha pitṝn haviṣe attave || 
yaṃ tvamaghne samadahastamu nirvāpayā punaḥ | 
kiyāmbvatra rohatu pākadūrvā vyalkaśā || 
śītike śītikāvati hlādike hlādikāvati | 
maṇḍūkyā susaṃ ghama imaṃ svaghniṃ harṣaya || 
Next: Hymn 17