Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 15
उदीरतामवर उत परास उन मध्यमाः पितरःसोम्यासः | 
असुं य ईयुरव्र्का रतज्ञास्ते नो.अवन्तुपितरो हवेषु || 
इदं पित्र्भ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः | 
ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुव्र्जनासुविक्षु || 
आहं पितॄन सुविदत्रानवित्सि नपातं च विक्रमणं चविष्णोः | 
बर्हिषदो ये सवधया सुतस्य भजन्त पित्वस्तैहागमिष्ठाः || 
बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चक्र्मा जुषध्वम | 
त आ गतावसा शन्तमेनाथा नः शं योररपोदधात || 
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु परियेषु | 
त आ गमन्तु त इह शरुवन्त्वधि बरुवन्तु ते.अवन्त्वस्मान || 
आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गर्णीतविश्वे | 
मा हिंसिष्ट पितरः केन चिन नो यद व आगःपुरुषता कराम || 
आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय | 
पुत्रेभ्यः पितरस्तस्य वस्वः पर यछत त इहोर्जन्दधात || 
ये नः पूर्वे पितरः सोम्यासो.अनूहिरे सोमपीथंवसिष्ठाः | 
तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः परतिकाममत्तु || 
ये तात्र्षुर्देवत्रा जेहमाना होत्राविद सतोमतष्टासोर्कैः | 
आग्ने याहि सुविदत्रेभिरर्वां सत्यैः कव्यैःपित्र्भिर्घर्मसद्भिः || 
ये सत्यासो हविरदो हविष्पा इद्रेण देवैः सरथन्दधानाः | 
आग्ने याहि सहस्रं देववन्दैः परैःपूर्वैः पित्र्भिर्घर्मसद्भिः || 
अग्निष्वात्ताः पितर एह गछत सदः-सदः सदतसुप्रणीतयः | 
अत्ता हवींषि परयतानि बर्हिष्यथारयिं सर्ववीरं दधातन || 
तवमग्न ईळितो जातवेदो.अवाड ढव्यानि सुरभीणिक्र्त्वी | 
परादाः पित्र्भ्यः सवधया ते अक्षन्नद्धि तवन्देव परयता हवींषि || 
ये चेह पितरो ये च नेह यांश्च विद्म यानु च नप्रविद्म | 
तवं वेत्थ यति ते जातवेदः सवधाभिर्यज्ञं सुक्र्तं जुषस्व || 
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः सवधयामादयन्ते | 
तेभिः सवराळ असुनीतिमेतां यथावशन्तन्वं कल्पयस्व || 
udīratāmavara ut parāsa un madhyamāḥ pitaraḥsomyāsaḥ | 
asuṃ ya īyuravṛkā ṛtajñāste no.avantupitaro haveṣu || 
idaṃ pitṛbhyo namo astvadya ye pūrvāso ya uparāsa īyuḥ | 
ye pārthive rajasyā niṣattā ye vā nūnaṃ suvṛjanāsuvikṣu || 
āhaṃ pitṝn suvidatrānavitsi napātaṃ ca vikramaṇaṃ caviṣṇoḥ | 
barhiṣado ye svadhayā sutasya bhajanta pitvastaihāghamiṣṭhāḥ || 
barhiṣadaḥ pitara ūtyarvāghimā vo havyā cakṛmā juṣadhvam | 
ta ā ghatāvasā śantamenāthā naḥ śaṃ yorarapodadhāta || 
upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu | 
ta ā ghamantu ta iha śruvantvadhi bruvantu te.avantvasmān || 
ācyā jānu dakṣiṇato niṣadyemaṃ yajñamabhi ghṛṇītaviśve | 
mā hiṃsiṣṭa pitaraḥ kena cin no yad va āghaḥpuruṣatā karāma || 
āsīnāso aruṇīnāmupasthe rayiṃ dhatta dāśuṣe martyāya | 
putrebhyaḥ pitarastasya vasvaḥ pra yachata ta ihorjandadhāta || 
ye naḥ pūrve pitaraḥ somyāso.anūhire somapīthaṃvasiṣṭhāḥ | 
tebhiryamaḥ saṃrarāṇo havīṃṣyuśannuśadbhiḥ pratikāmamattu || 
ye tātṛṣurdevatrā jehamānā hotrāvida stomataṣṭāsoarkaiḥ | 
āghne yāhi suvidatrebhirarvāṃ satyaiḥ kavyaiḥpitṛbhirgharmasadbhiḥ || 
ye satyāso havirado haviṣpā idreṇa devaiḥ sarathandadhānāḥ | 
āghne yāhi sahasraṃ devavandaiḥ paraiḥpūrvaiḥ pitṛbhirgharmasadbhiḥ || 
aghniṣvāttāḥ pitara eha ghachata sadaḥ-sadaḥ sadatasupraṇītayaḥ | 
attā havīṃṣi prayatāni barhiṣyathārayiṃ sarvavīraṃ dadhātana || 
tvamaghna īḷito jātavedo.avāḍ ḍhavyāni surabhīṇikṛtvī | 
prādāḥ pitṛbhyaḥ svadhayā te akṣannaddhi tvandeva prayatā havīṃṣi || 
ye ceha pitaro ye ca neha yāṃśca vidma yānu ca napravidma | 
tvaṃ vettha yati te jātavedaḥ svadhābhiryajñaṃ sukṛtaṃ juṣasva || 
ye aghnidaghdhā ye anaghnidaghdhā madhye divaḥ svadhayāmādayante | 
tebhiḥ svarāḷ asunītimetāṃ yathāvaśantanvaṃ kalpayasva || 
Next: Hymn 16