Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 14
परेयिवांसं परवतो महीरनु बहुभ्यः पन्थामनुपस्पशनम | 
वैवस्वतं संगमनं जनानां यमंराजानं हविषा दुवस्य || 
यमो नो गातुं परथमो विवेद नैष गव्यूतिरपभर्तवा उ | 
यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाःपथ्या अनु सवाः || 
मातली कव्यैर्यमो अङगिरोभिर्ब्र्हस्पतिरकवभिर्वाव्र्धानः | 
यांश्च देवा वाव्र्धुर्ये च देवांस्वाहान्ये सवधयान्ये मदन्ति || 
इमं यम परस्तरमा हि सीदाङगिरोभिः पित्र्भिःसंविदानः | 
आ तवा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व || 
अङगिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व | 
विवस्वन्तं हुवे यः पिता ते.अस्मिन यज्ञे बर्हिष्यानिषद्य || 
अङगिरसो नः पितरो नवग्वा अथर्वाणो भर्गवः सोम्यासः | 
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसेस्याम || 
परेहि परेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरःपरेयुः | 
उभा राजाना सवधया मदन्ता यमं पश्यासिवरुणं च देवम || 
सं गछस्व पित्र्भिः सं यमेनेष्टापूर्तेन परमेव्योमन | 
हित्वायावद्यं पुनरस्तमेहि सं गछस्व तन्वासुवर्चाः || 
अपेत वीत वि च सर्पतातो.अस्मा एतं पितरो लोकमक्रन | 
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै || 
अति दरव सारमेयौ शवानौ चतुरक्षौ शबलौ साधुनापथा | 
अथा पितॄन सुविदत्रानुपेहि यमेन ये सधमादम्मदन्ति || 
यौ ते शवानौ यम रक्षितारौ चतुरक्षौ पथिरक्षीन्र्चक्षसौ | 
ताभ्यामेनं परि देहि राजन सवस्ति चास्मानमीवं च धेहि || 
उरूणसावसुत्र्पा उदुम्बलौ यमस्य दूतौ चरतो जनाननु | 
तावस्मभ्यं दर्शये सूर्याय पुनर्दातामसुमद्येह भद्रम || 
यमाय सोमं सुनुत यमय जुहुता हविः | 
यमं ह यज्ञोगछत्यग्निदूतो अरंक्र्तः || 
यमाय घर्तवद धविर्जुहोत पर च तिष्ठत | 
स नोदेवेष्वा यमद दीर्घमायुः पर जीवसे || 
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन | 
इदं नमर्षिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिक्र्द्भ्यः || 
तरिकद्रुकेभिः पतति षळ उर्वीरेकमिद बर्हत | 
तरिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता || 
pareyivāṃsaṃ pravato mahīranu bahubhyaḥ panthāmanupaspaśanam | 
vaivasvataṃ saṃghamanaṃ janānāṃ yamaṃrājānaṃ haviṣā duvasya || 
yamo no ghātuṃ prathamo viveda naiṣa ghavyūtirapabhartavā u | 
yatrā naḥ pūrve pitaraḥ pareyurenā jajñānāḥpathyā anu svāḥ || 
mātalī kavyairyamo aṅghirobhirbṛhaspatirkvabhirvāvṛdhānaḥ | 
yāṃśca devā vāvṛdhurye ca devāṃsvāhānye svadhayānye madanti || 
imaṃ yama prastaramā hi sīdāṅghirobhiḥ pitṛbhiḥsaṃvidānaḥ | 
ā tvā mantrāḥ kaviśastā vahantvenā rājanhaviṣā mādayasva || 
aṅghirobhirā ghahi yajñiyebhiryama vairūpairiha mādayasva | 
vivasvantaṃ huve yaḥ pitā te.asmin yajñe barhiṣyāniṣadya || 
aṅghiraso naḥ pitaro navaghvā atharvāṇo bhṛghavaḥ somyāsaḥ | 
teṣāṃ vayaṃ sumatau yajñiyānāmapi bhadre saumanasesyāma || 
prehi prehi pathibhiḥ pūrvyebhiryatrā naḥ pūrve pitaraḥpareyuḥ | 
ubhā rājānā svadhayā madantā yamaṃ paśyāsivaruṇaṃ ca devam || 
saṃ ghachasva pitṛbhiḥ saṃ yameneṣṭāpūrtena paramevyoman | 
hitvāyāvadyaṃ punarastamehi saṃ ghachasva tanvāsuvarcāḥ || 
apeta vīta vi ca sarpatāto.asmā etaṃ pitaro lokamakran | 
ahobhiradbhiraktubhirvyaktaṃ yamo dadātyavasānamasmai || 
ati drava sārameyau śvānau caturakṣau śabalau sādhunāpathā | 
athā pitṝn suvidatrānupehi yamena ye sadhamādammadanti || 
yau te śvānau yama rakṣitārau caturakṣau pathirakṣīnṛcakṣasau | 
tābhyāmenaṃ pari dehi rājan svasti cāsmāanamīvaṃ ca dhehi || 
urūṇasāvasutṛpā udumbalau yamasya dūtau carato janānanu | 
tāvasmabhyaṃ dṛśaye sūryāya punardātāmasumadyeha bhadram || 
yamāya somaṃ sunuta yamaya juhutā haviḥ | 
yamaṃ ha yajñoghachatyaghnidūto araṃkṛtaḥ || 
yamāya ghṛtavad dhavirjuhota pra ca tiṣṭhata | 
sa nodeveṣvā yamad dīrghamāyuḥ pra jīvase || 
yamāya madhumattamaṃ rājñe havyaṃ juhotana | 
idaṃ namaṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ || 
trikadrukebhiḥ patati ṣaḷ urvīrekamid bṛhat | 
triṣṭubghāyatrī chandāṃsi sarvā tā yama āhitā || 
Next: Hymn 15