Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 13
युजे वां बरह्म पूर्व्यं नमोभिर्वि शलोक एतु पथ्येवसूरेः | 
शर्ण्वन्तु विश्वे अम्र्तस्य पुत्रा आ ये धामानिदिव्यानि तस्थुः || 
यमे इव यतमाने यदैतं पर वां भरन मानुषादेवयन्तः | 
आ सीदतं सवमु लोकं विदाने सवासस्थेभवतमिन्दवे नः || 
पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि वरतेन | 
अक्षरेण परति मिम एतां रतस्य नाभावधि सं पुनामि || 
देवेभ्यः कमव्र्णीत मर्त्युं परजायै कमम्र्तंनाव्र्णीत | 
बर्हस्पतिं यज्ञमक्र्ण्वत रषिं परियांयमस्तन्वं परारिरेचीत || 
सप्त कषरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्न्र्तम | 
उभे इदस्योभयस्य राजत उभे यतेते उभयस्यपुष्यतः || 
yuje vāṃ brahma pūrvyaṃ namobhirvi śloka etu pathyevasūreḥ | 
śṛṇvantu viśve amṛtasya putrā ā ye dhāmānidivyāni tasthuḥ || 
yame iva yatamāne yadaitaṃ pra vāṃ bharan mānuṣādevayantaḥ | 
ā sīdataṃ svamu lokaṃ vidāne svāsasthebhavatamindave naḥ || 
pañca padāni rupo anvarohaṃ catuṣpadīmanvemi vratena | 
akṣareṇa prati mima etāṃ ṛtasya nābhāvadhi saṃ punāmi || 
devebhyaḥ kamavṛṇīta mṛtyuṃ prajāyai kamamṛtaṃnāvṛṇīta | 
bṛhaspatiṃ yajñamakṛṇvata ṛṣiṃ priyāṃyamastanvaṃ prārirecīt || 
sapta kṣaranti śiśave marutvate pitre putrāso apyavīvatannṛtam | 
ubhe idasyobhayasya rājata ubhe yatete ubhayasyapuṣyataḥ || 
Next: Hymn 14