Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 12
दयावा ह कषामा परथमे रतेनाभिश्रावे भवतःसत्यवाचा | 
देवो यन मर्तान यजथाय कर्ण्वन सीदद्धोता परत्यं सवमसुं यन || 
देवो देवान परिभूरतेन वहा नो हव्यं परथमश्चिकित्वान | 
धूमकेतुः समिधा भार्जीको मन्द्रो होता नित्योवाचा यजीयान || 
सवाव्र्ग देवस्याम्र्तं यदी गोरतो जातासो धारयन्तौर्वी | 
विश्वे देवा अनु तत ते यजुर्गुर्दुहे यदेनीदिव्यं घर्तं वाः || 
अर्चामि वां वर्धायापो घर्तस्नू दयावाभूमी शर्णुतंरोदसी मे | 
अहा यद दयावो.असुनीतिमयन मध्वा नो अत्रपितरा शिशीताम || 
किं सविन नो राजा जग्र्हे कदस्याति वरतं चक्र्मा को विवेद | 
मित्रश्चिद धि षमा जुहुराणो देवाञ्छ्लोको नयातामपि वाजो अस्ति || 
दुर्मन्त्वत्राम्र्तस्य नाम सलक्ष्मा यद विषुरूपाभवाति | 
यमस्य यो मनवते सुमन्त्वग्ने तं रष्व पाह्यप्रयुछन || 
यस्मिन देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते | 
सूर्ये जयोतिरदधुर्मास्यक्तून परि दयोतनिं चरतोजस्रा || 
यस्मिन देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म | 
मित्रो नो अत्रादितिरनागान सविता देवो वरुणाय वोचत || 
शरुधी नो अग्ने सदने सधस्थे युक्ष्वा ... || 
dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥsatyavācā | 
devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṃ svamasuṃ yan || 
devo devān paribhūrtena vahā no havyaṃ prathamaścikitvān | 
dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityovācā yajīyān || 
svāvṛgh devasyāmṛtaṃ yadī ghorato jātāso dhārayantaurvī | 
viśve devā anu tat te yajurghurduhe yadenīdivyaṃ ghṛtaṃ vāḥ || 
arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃrodasī me | 
ahā yad dyāvo.asunītimayan madhvā no atrapitarā śiśītām || 
kiṃ svin no rājā jaghṛhe kadasyāti vrataṃ cakṛmā ko viveda | 
mitraścid dhi ṣmā juhurāṇo devāñchloko nayātāmapi vājo asti || 
durmantvatrāmṛtasya nāma salakṣmā yad viṣurūpābhavāti | 
yamasya yo manavate sumantvaghne taṃ ṛṣva pāhyaprayuchan || 
yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante | 
sūrye jyotiradadhurmāsyaktūn pari dyotaniṃ caratoajasrā || 
yasmin devā manmani saṃcarantyapīcye na vayamasya vidma | 
mitro no atrāditiranāghān savitā devo varuṇāya vocat || 
śrudhī no aghne sadane sadhasthe yukṣvā ... || 
Next: Hymn 13