Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 11
वर्षा वर्ष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः | 
विश्वं स वेद वरुणो यथा धिया सयज्ञियो यजतु यज्ञियान रतून || 
रपद गन्धर्वीरप्या च योषणा नदस्य नादे परि पातुमे मनः | 
इष्टस्य मध्ये अदितिर्नि धातु नो भराता नोज्येष्ठः परथमो वि वोचति || 
सो चिन नु भद्रा कषुमती यशस्वत्युषा उवास मनवेस्वर्वती | 
यदीमुशन्तमुशतामनु करतुमग्निंहोतारं विदथाय जीजनन || 
अध तयं दरप्सं विभ्वं विचक्षणं विराभरदिषितः शयेनो अध्वरे | 
यदी विशो वर्णते दस्ममार्याग्निं होतारमध धीरजायत || 
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषःस्वध्वरः | 
विप्रस्य वा यच्छशमान उक्थ्यं वाजंससवानुपयासि भूरिभिः || 
उदीरय पितरा जार आ भगमियक्षति हर्यतो हर्त्तैष्यति | 
विवक्ति वह्निः सवपस्यते मखस्तविष्यते असुरोवेपते मती || 
यस्ते अग्ने सुमतिं मर्तो अक्षत सहसः सूनो अति स परश्र्ण्वे | 
इषं दधानो वहमानो अश्वैरा स दयुमानमवान भूषति दयून || 
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र | 
रत्ना च यद विभजासि सवधावो भागं नो अत्र वसुमन्तंवीतात || 
शरुधी नो अग्ने सदने सधस्थे युक्ष्वा रथमम्र्तस्यद्रवित्नुम | 
आ नो वह रोदसी देवपुत्रे माकिर्देवानामपभूरिह सयाः || 
vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditeradābhyaḥ | 
viśvaṃ sa veda varuṇo yathā dhiyā sayajñiyo yajatu yajñiyān ṛtūn || 
rapad ghandharvīrapyā ca yoṣaṇā nadasya nāde pari pātume manaḥ | 
iṣṭasya madhye aditirni dhātu no bhrātā nojyeṣṭhaḥ prathamo vi vocati || 
so cin nu bhadrā kṣumatī yaśasvatyuṣā uvāsa manavesvarvatī | 
yadīmuśantamuśatāmanu kratumaghniṃhotāraṃ vidathāya jījanan || 
adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ virābharadiṣitaḥ śyeno adhvare | 
yadī viśo vṛṇate dasmamāryāaghniṃ hotāramadha dhīrajāyata || 
sadāsi raṇvo yavaseva puṣyate hotrābhiraghne manuṣaḥsvadhvaraḥ | 
viprasya vā yacchaśamāna ukthyaṃ vājaṃsasavānupayāsi bhūribhiḥ || 
udīraya pitarā jāra ā bhaghamiyakṣati haryato hṛttaiṣyati | 
vivakti vahniḥ svapasyate makhastaviṣyate asurovepate matī || 
yaste aghne sumatiṃ marto akṣat sahasaḥ sūno ati sa praśṛṇve | 
iṣaṃ dadhāno vahamāno aśvairā sa dyumānamavān bhūṣati dyūn || 
yadaghna eṣā samitirbhavāti devī deveṣu yajatā yajatra | 
ratnā ca yad vibhajāsi svadhāvo bhāghaṃ no atra vasumantaṃvītāt || 
śrudhī no aghne sadane sadhasthe yukṣvā rathamamṛtasyadravitnum | 
ā no vaha rodasī devaputre mākirdevānāmapabhūriha syāḥ || 
Next: Hymn 12