Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 10
ओ चित सखायं सख्या वव्र्त्यां तिरः पुरू चिदर्णवंजगन्वन | 
पितुर्नपातमा दधीत वेधा अधि कषमिप्रतरं दिध्यानः || 
न ते सखा सख्यं वष्ट्येतत सलक्ष्मा यद विषुरूपाभवाति | 
महस पुत्रसो असुरस्य वीरा दिवो धर्तारौर्विया परि खयन || 
उशन्ति घा ते अम्र्तास एतदेकस्य चित तयजसं मर्त्यस्य | 
नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमाविविश्याः || 
न यत पुरा चक्र्मा कद ध नूनं रता वदन्तो अन्र्तंरपेम | 
गन्धर्वो अप्स्वप्या च योषा सा नो नाभिःपरमं जामि तन नौ || 
गर्भे नु नौ जनिता दम्पती कर्देवास्त्वष्टा सविताविश्वरूपः | 
नाकिरस्य पर मिनन्ति वरतानि वेद नावस्यप्र्थिवि उत दयौः || 
को अस्य वेद परथमस्याह्नः क ईं ददर्श क इह परवोचत | 
बर्हन मित्रस्य वरुणस्य धाम कदु बरव आहनोवीच्या नॄन || 
यमस्य मा यम्यं काम आगन समाने योनौ सहशेय्याय | 
जायेव पत्ये तन्वं रिरिच्यां वि चिद वर्हेव रथ्येव चक्रा || 
न तिष्ठन्ति न नि मिषन्त्येते देवानां सपश इह येचरन्ति | 
अन्येन मदाहनो याहि तुयं तेन वि वर्ह रथ्येवचक्रा || 
रात्रीभिरस्मा अहभिर्दशस्येत सूर्यस्य चक्षुर्मुहुरुन्मिमीयात | 
दिवा पर्थिव्या मिथुना सबन्धू यमीर्यमस्यबिभ्र्यादजामि || 
आ घा ता गछानुत्तरा युगानि यत्र जामयः कर्णवन्नजामि | 
उप बर्ब्र्हि वर्षभाय बाहुमन्यमिछस्व सुभगेपतिं मत || 
किं भरतासद यदनाथं भवाति किमु सवसा यन निरतिर्निगछत | 
काममूता बह्वेतद रपामि तन्वा मे तन्वं सम्पिप्र्ग्धि || 
न वा उ ते तन्वा तन्वं सं पप्र्च्यां पापमाहुर्यःस्वसारं निगछात | 
अन्येन मत परमुदः कल्पयस्व न तेभ्रात सुभगे वष्ट्येतत || 
बतो बतसि यम नैव ते मनो हर्दयं चाविदाम | 
अन्या किलत्वां कक्ष्येव युक्तं परि षवजाते लिबुजेव वर्क्षम || 
अन्यमू षु तवं यम्यन्य उ तवां परि षवजाते लिबुजेवव्र्क्षम | 
तस्य वा तवं मन इछा स वा तवाधा कर्णुष्वसंविदं सुभद्राम || 
o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cidarṇavaṃjaghanvan | 
piturnapātamā dadhīta vedhā adhi kṣamiprataraṃ didhyānaḥ || 
na te sakhā sakhyaṃ vaṣṭyetat salakṣmā yad viṣurūpābhavāti | 
mahas putraso asurasya vīrā divo dhartāraurviyā pari khyan || 
uśanti ghā te amṛtāsa etadekasya cit tyajasaṃ martyasya | 
ni te mano manasi dhāyyasme janyuḥ patistanvamāviviśyāḥ || 
na yat purā cakṛmā kad dha nūnaṃ ṛtā vadanto anṛtaṃrapema | 
ghandharvo apsvapyā ca yoṣā sā no nābhiḥparamaṃ jāmi tan nau || 
gharbhe nu nau janitā dampatī kardevāstvaṣṭā savitāviśvarūpaḥ | 
nākirasya pra minanti vratāni veda nāvasyapṛthivi uta dyauḥ || 
ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat | 
bṛhan mitrasya varuṇasya dhāma kadu brava āhanovīcyā nṝn || 
yamasya mā yamyaṃ kāma āghan samāne yonau sahaśeyyāya | 
jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā || 
na tiṣṭhanti na ni miṣantyete devānāṃ spaśa iha yecaranti | 
anyena madāhano yāhi tuyaṃ tena vi vṛha rathyevacakrā || 
rātrībhirasmā ahabhirdaśasyet sūryasya cakṣurmuhurunmimīyāt | 
divā pṛthivyā mithunā sabandhū yamīryamasyabibhṛyādajāmi || 
ā ghā tā ghachānuttarā yughāni yatra jāmayaḥ kṛṇavannajāmi | 
upa barbṛhi vṛṣabhāya bāhumanyamichasva subhaghepatiṃ mat || 
kiṃ bhratāsad yadanāthaṃ bhavāti kimu svasā yan nirtirnighachat | 
kāmamūtā bahvetad rapāmi tanvā me tanvaṃ sampipṛghdhi || 
na vā u te tanvā tanvaṃ saṃ papṛcyāṃ pāpamāhuryaḥsvasāraṃ nighachāt | 
anyena mat pramudaḥ kalpayasva na tebhrāta subhaghe vaṣṭyetat || 
bato batasi yama naiva te mano hṛdayaṃ cāvidāma | 
anyā kilatvāṃ kakṣyeva yuktaṃ pari ṣvajāte libujeva vṛkṣam || 
anyamū ṣu tvaṃ yamyanya u tvāṃ pari ṣvajāte libujevavṛkṣam | 
tasya vā tvaṃ mana ichā sa vā tavādhā kṛṇuṣvasaṃvidaṃ subhadrām || 
Next: Hymn 11