Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 9
आपो हि षठा मयोभुवस्ता न ऊर्जे दधातन | 
महेरणाय चक्षसे || 
यो वः शिवतमो रसस्तस्य भजयतेह नः | 
उशतीरिवमातरः || 
तस्मा अरं गमाम वो यस्य कषयाय जिन्वथ | 
आपोजनयथा च नः || 
शं नो देवीरभिष्टय आपो भवन्तु पीतये | 
शं योरभि सरवन्तु नः || 
ईशाना वार्याणां कषयन्तीश्चर्षणीनाम | 
अपोयाचामि भेषजम || 
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा | 
अग्निं चविश्वशम्भुवम || 
आपः पर्णीत भेषजां वरूथं तन्वे मम | 
जयोक चसूर्यं दर्शे || 
इदमापः पर वहत यत किं च दुरितं मयि | 
यद वाहमभिदुद्रोह यद व शेप उतान्र्तम || 
आपो अद्यान्वचारिषं रसेन समगस्महि | 
पयस्वानग्ना गहि तं मा सं सर्ज वर्चसा || 
āpo hi ṣṭhā mayobhuvastā na ūrje dadhātana | 
maheraṇāya cakṣase || 
yo vaḥ śivatamo rasastasya bhajayateha naḥ | 
uśatīrivamātaraḥ || 
tasmā araṃ ghamāma vo yasya kṣayāya jinvatha | 
āpojanayathā ca naḥ || 
śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye | 
śaṃ yorabhi sravantu naḥ || 
īśānā vāryāṇāṃ kṣayantīścarṣaṇīnām | 
apoyācāmi bheṣajam || 
apsu me somo abravīdantarviśvāni bheṣajā | 
aghniṃ caviśvaśambhuvam || 
āpaḥ pṛṇīta bheṣajāṃ varūthaṃ tanve mama | 
jyok casūryaṃ dṛśe || 
idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi | 
yad vāhamabhidudroha yad va śepa utānṛtam || 
āpo adyānvacāriṣaṃ rasena samaghasmahi | 
payasvānaghnaā ghahi taṃ mā saṃ sṛja varcasā || 
Next: Hymn 10