Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 8
पर केतुना बर्हता यात्यग्निरा रोदसी वर्षभो रोरवीति | 
दिवश्चिदन्तानुपमानुदानळ अपामुपस्थे महिषोववर्ध || 
मुमोद गर्भो वर्षभः ककुद्मानस्रेमा वत्सः शिमीवानरावीत | 
स देवतात्युद्यतानि कर्ण्वन सवेषु कषयेषुप्रथमो जिगाति || 
आ यो मूर्धानं पित्रोररब्ध नयध्वरे दधिरे सूरोर्णः | 
अस्य पत्मन्नरुषीरश्वभुध्ना रतस्य योनौतन्वो जुषन्त || 
उष-उषो हि वसो अग्रमेषि तवं यमयोरभवो विभावा | 
रताय सप्त दधिषे पदानि जनयन मित्रं तन्वे सवायै || 
भुवश्चक्षुर्मह रतस्य गोपा भुवो वरुणो यद रतायवेषि | 
भुवो अपां नपाज्जातवेदो भुवो दूतो यस्यहव्यं जुजोषः || 
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसेशिवाभिः | 
दिवि मूर्धानं दधिषे सवर्षां जिह्वामग्नेचक्र्षे हव्यवाहम || 
अस्य तरितः करतुना वव्रे अन्तरिछन धीतिं पितुरेवैःपरस्य | 
सचस्यमानः पित्रोरुपस्थे जामि बरुवाणायुधानि वेति || 
स पित्र्याण्यायुधनि विद्वनिन्द्रेषित आप्त्यो अभ्ययुध्यत | 
तरिशीर्षाणं सप्तरश्मिं जघन्वान तवाष्ट्रस्य चिन्निः सस्र्जे तरितो गाः || 
भूरीदिन्द्र उदिनक्षन्तमोजो.अवाभिनत सत्पतिर्मन्यमानम | 
तवाष्ट्रस्य चिद विश्वरूपस्य गोनामाचक्रणस्त्रीणि शीर्षा परा वर्क || 
pra ketunā bṛhatā yātyaghnirā rodasī vṛṣabho roravīti | 
divaścidantānupamānudānaḷ apāmupasthe mahiṣovavardha || 
mumoda gharbho vṛṣabhaḥ kakudmānasremā vatsaḥ śimīvānarāvīt | 
sa devatātyudyatāni kṛṇvan sveṣu kṣayeṣuprathamo jighāti || 
ā yo mūrdhānaṃ pitrorarabdha nyadhvare dadhire sūroarṇaḥ | 
asya patmannaruṣīraśvabhudhnā ṛtasya yonautanvo juṣanta || 
uṣa-uṣo hi vaso aghrameṣi tvaṃ yamayorabhavo vibhāvā | 
ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai || 
bhuvaścakṣurmaha ṛtasya ghopā bhuvo varuṇo yad ṛtāyaveṣi | 
bhuvo apāṃ napājjātavedo bhuvo dūto yasyahavyaṃ jujoṣaḥ || 
bhuvo yajñasya rajasaśca netā yatrā niyudbhiḥ sacaseśivābhiḥ | 
divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvāmaghnecakṛṣe havyavāham || 
asya tritaḥ kratunā vavre antarichan dhītiṃ piturevaiḥparasya | 
sacasyamānaḥ pitrorupasthe jāmi bruvāṇaāyudhāni veti || 
sa pitryāṇyāyudhani vidvanindreṣita āptyo abhyayudhyat | 
triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cinniḥ sasṛje trito ghāḥ || 
bhūrīdindra udinakṣantamojo.avābhinat satpatirmanyamānam | 
tvāṣṭrasya cid viśvarūpasya ghonāmācakraṇastrīṇi śīrṣā parā vark || 
Next: Hymn 9