Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 23
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यंविव्रतानाम | 
पर शमश्रु दोधुवदूर्ध्वथा भूद विसेनाभिर्दयमानो वि राधसा || 
हरी नवस्य या वने विदे वस्विन्द्रो मघैर्मघवाव्र्त्रहा भुवत | 
रभुर्वाज रभुक्षाः पत्यते शवो.अवक्ष्णौमि दासस्य नाम चित || 
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्यवहतो वि सूरिभिः | 
आ तिष्ठति मघवा सनश्रुत इन्द्रोवाजस्य दीर्घश्रवसस पतिः || 
सो चिन नु वर्ष्टिर्यूथ्या सवा सचानिन्द्रः शमश्रूणिहरिताभि परुष्णुते | 
अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम || 
यो वाचा विवाचो मर्ध्रवाचः पुरू सहस्राशिवा जघान | 
तत-तदिदस्य पौंस्यं गर्णीमसि पितेव यस्तविषींवाव्र्धे शवः || 
सतोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमंसुदानवे | 
विद्मा हयस्य भोजनमिनस्य यदा पशुं नगोपाः करामहे || 
माकिर्न एना सख्या वि यौशुस्तव चेन्द्र विमदस्य चर्शेः | 
विद्मा हि ते परमतिं देव जामिवदस्मे ते सन्तुसख्या शिवानि || 
yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃvivratānām | 
pra śmaśru dodhuvadūrdhvathā bhūd visenābhirdayamāno vi rādhasā || 
harī nvasya yā vane vide vasvindro maghairmaghavāvṛtrahā bhuvat | 
ṛbhurvāja ṛbhukṣāḥ patyate śavo.avakṣṇaumi dāsasya nāma cit || 
yadā vajraṃ hiraṇyamidathā rathaṃ harī yamasyavahato vi sūribhiḥ | 
ā tiṣṭhati maghavā sanaśruta indrovājasya dīrghaśravasas patiḥ || 
so cin nu vṛṣṭiryūthyā svā sacānindraḥ śmaśrūṇiharitābhi pruṣṇute | 
ava veti sukṣayaṃ sute madhūdiddhūnoti vāto yathā vanam || 
yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna | 
tat-tadidasya pauṃsyaṃ ghṛṇīmasi piteva yastaviṣīṃvāvṛdhe śavaḥ || 
stomaṃ ta indra vimadā ajījanannapūrvyaṃ purutamaṃsudānave | 
vidmā hyasya bhojanaminasya yadā paśuṃ naghopāḥ karāmahe || 
mākirna enā sakhyā vi yauśustava cendra vimadasya caṛśeḥ | 
vidmā hi te pramatiṃ deva jāmivadasme te santusakhyā śivāni || 
Next: Hymn 24