Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 5
एकः समुद्रो धरुणो रयीणामस्मद धर्दो भूरिजन्मा विचष्टे | 
सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्येनिहितं पदं वेः || 
समानं नीळं वर्षणो वसानाः सं जग्मिरे महिषार्वतीभिः | 
रतस्य पदं कवयो नि पान्ति गुहा नामानिदधिरे पराणि || 
रतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती | 
विश्वस्य नाभिं चरतो धरुवस्य कवेश्चित्तन्तुं मनसा वियन्तः || 
रतस्य हि वर्तनयः सुजातमिषो वाजाय परदिवःसचन्ते | 
अधीवासं रोदसी वावसाने घर्तैरन्नैर्वाव्र्धाते मधूनाम || 
सप्त सवसॄररुषीर्वावशानो विद्वान मध्व उज्जभाराद्र्शे कम | 
अन्तर्येमे अन्तरिक्षे पुराजा इछन वव्रिमविदत्पूषणस्य || 
सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात | 
आयोर्ह सकम्भ उपमस्य नीळे पथांविसर्गे धरुणेषु तस्थौ || 
असच्च सच्च परमे वयोमन दक्षस्य जन्मन्नदितेरुपस्थे | 
अग्निर्ह नः पर थमजा रतस्य पूर्व आयुनि वर्षभश्चधेनुः || 
ekaḥ samudro dharuṇo rayīṇāmasmad dhṛdo bhūrijanmā vicaṣṭe | 
siṣaktyūdharniṇyorupastha utsasya madhyenihitaṃ padaṃ veḥ || 
samānaṃ nīḷaṃ vṛṣaṇo vasānāḥ saṃ jaghmire mahiṣāarvatībhiḥ | 
ṛtasya padaṃ kavayo ni pānti ghuhā nāmānidadhire parāṇi || 
ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñaturvardhayantī | 
viśvasya nābhiṃ carato dhruvasya kaveścittantuṃ manasā viyantaḥ || 
ṛtasya hi vartanayaḥ sujātamiṣo vājāya pradivaḥsacante | 
adhīvāsaṃ rodasī vāvasāne ghṛtairannairvāvṛdhāte madhūnām || 
sapta svasṝraruṣīrvāvaśāno vidvān madhva ujjabhārādṛśe kam | 
antaryeme antarikṣe purājā ichan vavrimavidatpūṣaṇasya || 
sapta maryādāḥ kavayastatakṣustāsāmekāmidabhyaṃhuro ghāt | 
āyorha skambha upamasya nīḷe pathāṃvisarghe dharuṇeṣu tasthau || 
asacca sacca parame vyoman dakṣasya janmannaditerupasthe | 
aghnirha naḥ pra thamajā ṛtasya pūrva āyuni vṛṣabhaścadhenuḥ || 
Next: Hymn 6