Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 4
पर ते यक्षि पर त इयर्मि मन्म भुवो यथा वन्द्यो नोहवेषु | 
धन्वन्निव परपा असि तवमग्न इयक्षवे पूरवेप्रत्न राजन || 
यं तवा जनासो अभि संचरन्ति गाव उष्णमिव वरजंयविष्ठ | 
दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन || 
शिशुं न तवा जेन्यं वर्धयन्ती माता बिभर्तिसचनस्यमाना | 
धनोरधि परवता यासि हर्यञ जिगीषसेपशुरिवावस्र्ष्टः || 
मूरा अमूर न वयं चिकित्वो महित्वमग्ने तवमङग वित्से | 
शये वव्रिश्चरति जिह्वयादन रेरिह्यते युवतिंविश्पतिः सन || 
कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः | 
अस्नातापो वर्षभो न पर वेति सचेतसो यं पर्णयन्तमर्ताः || 
तनूत्यजेव तस्करा वनर्गु रशनाभिर्दशभिरभ्यधीताम | 
इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथंन शुचयद्भिरङगैः || 
बरह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत | 
रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुछन || 
pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo nohaveṣu | 
dhanvanniva prapā asi tvamaghna iyakṣave pūravepratna rājan || 
yaṃ tvā janāso abhi saṃcaranti ghāva uṣṇamiva vrajaṃyaviṣṭha | 
dūto devānāmasi martyānāmantarmahāṃścarasi rocanena || 
śiśuṃ na tvā jenyaṃ vardhayantī mātā bibhartisacanasyamānā | 
dhanoradhi pravatā yāsi haryañ jighīṣasepaśurivāvasṛṣṭaḥ || 
mūrā amūra na vayaṃ cikitvo mahitvamaghne tvamaṅgha vitse | 
śaye vavriścarati jihvayādan rerihyate yuvatiṃviśpatiḥ san || 
kūcijjāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ | 
asnātāpo vṛṣabho na pra veti sacetaso yaṃ parṇayantamartāḥ || 
tanūtyajeva taskarā vanarghu raśanābhirdaśabhirabhyadhītām | 
iyaṃ te aghne navyasī manīṣā yukṣvā rathaṃna śucayadbhiraṅghaiḥ || 
brahma ca te jātavedo namaśceyaṃ ca ghīḥ sadamidvardhanī bhūt | 
rakṣā ṇo aghne tanayāni tokā rakṣota nastanvo aprayuchan || 
Next: Hymn 5