Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 3
इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमानदर्शि | 
चिकिद वि भाति भासा बर्हतासिक्नीमेति रुशतीमपाजन || 
कर्ष्णां यदेनीमभि वर्पसा भूज्जनयन योषाम्ब्र्हतः पितुर्जाम | 
ऊर्ध्वं भानुं सूर्यस्य सतभायन्दिवो वसुभिररतिर्वि भाति || 
भद्रो भद्रया सचमान आगात सवसारं जारो अभ्येतिपश्चात | 
सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन रुशद्भिर्वर्णैरभि राममस्थात || 
अस्य यामासो बर्हतो न वग्नूनिन्धाना अग्नेः सख्युःशिवस्य | 
इड्यस्य वर्ष्णो बर्हतः सवासो भामासो यामन्नक्तवश्चिकित्रे || 
सवना न यस्य भामासः पवन्ते रोचमानस्य बर्हतःसुदिवः | 
जयेष्ठेभिर्यस्तेजिष्ठैः करीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति दयाम || 
अस्य शुष्मासो दद्र्शानपवेर्जेहमानस्य सवनयन नियुद्भिः | 
परत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा || 
स आ वक्षि महि न आ च सत्सि दिवस्प्र्थिव्योररतिर्युवत्योः | 
अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भीरभस्वानेह गम्याः || 
ino rājannaratiḥ samiddho raudro dakṣāya suṣumānadarśi | 
cikid vi bhāti bhāsā bṛhatāsiknīmeti ruśatīmapājan || 
kṛṣṇāṃ yadenīmabhi varpasā bhūjjanayan yoṣāmbṛhataḥ piturjām | 
ūrdhvaṃ bhānuṃ sūryasya stabhāyandivo vasubhiraratirvi bhāti || 
bhadro bhadrayā sacamāna āghāt svasāraṃ jāro abhyetipaścāt | 
supraketairdyubhiraghnirvitiṣṭhan ruśadbhirvarṇairabhi rāmamasthāt || 
asya yāmāso bṛhato na vaghnūnindhānā aghneḥ sakhyuḥśivasya | 
iḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmannaktavaścikitre || 
svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥsudivaḥ | 
jyeṣṭhebhiryastejiṣṭhaiḥ krīḷumadbhirvarṣiṣṭhebhirbhānubhirnakṣati dyām || 
asya śuṣmāso dadṛśānapaverjehamānasya svanayan niyudbhiḥ | 
pratnebhiryo ruśadbhirdevatamo vi rebhadbhiraratirbhāti vibhvā || 
sa ā vakṣi mahi na ā ca satsi divaspṛthivyoraratiryuvatyoḥ | 
aghniḥ sutukaḥ sutukebhiraśvai rabhasvadbhīrabhasvāneha ghamyāḥ || 
Next: Hymn 4