Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 2
पिप्रीहि देवानुशतो यविष्ठ विद्वान रतून्रतुपतेयजेह | 
ये दैव्या रत्विजस्तेभिरग्ने तवं होतॄणामस्यायजिष्ठः || 
वेषि होत्रमुत पोत्रं जनानां मन्धातासि दरविणोदार्तावा | 
सवाहा वयं कर्णवामा हवींषि देवो देवान्यजत्वग्निरर्हन || 
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोळुम | 
अग्निर्विद्वान स यजात सेदु होता सो अध्वरांस रतून कल्पयाति || 
यद वो वयं परमिनाम वरतानि विदुषं देवाविदुष्टरासः | 
अग्निष टद विश्वमा पर्णाति विद्वान्येभिर्देवान रतुभिः कल्पयाति || 
यत पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासः | 
अग्निष टद धोता करतुविद विजानन्यजिष्ठो देवान रतुशो यजाति || 
विश्वेषां हयध्वराणामनीकं चित्रं केतुं जनितात्वा जजान | 
स आ यजस्व नर्वतीरनु कषा सपार्हािषः कषुमतीर्विश्वजन्याः || 
यं तवा दयावाप्र्थिवी यं तवापस्त्वष्टा यं तवासुजनिमा जजान | 
पन्थामनु परविद्वान्पित्र्याणं दयुमदग्ने समिधानो वि भाहि || 
piprīhi devānuśato yaviṣṭha vidvān ṛtūnrtupateyajeha | 
ye daivyā ṛtvijastebhiraghne tvaṃ hotṝṇāmasyāyajiṣṭhaḥ || 
veṣi hotramuta potraṃ janānāṃ mandhātāsi draviṇodāṛtāvā | 
svāhā vayaṃ kṛṇavāmā havīṃṣi devo devānyajatvaghnirarhan || 
ā devānāmapi panthāmaghanma yacchaknavāma tadanupravoḷum | 
aghnirvidvān sa yajāt sedu hotā so adhvarāṃsa ṛtūn kalpayāti || 
yad vo vayaṃ pramināma vratāni viduṣaṃ devāaviduṣṭarāsaḥ | 
aghniṣ ṭad viśvamā pṛṇāti vidvānyebhirdevān ṛtubhiḥ kalpayāti || 
yat pākatrā manasā dīnadakṣā na yajñasya manvatemartyāsaḥ | 
aghniṣ ṭad dhotā kratuvid vijānanyajiṣṭho devān ṛtuśo yajāti || 
viśveṣāṃ hyadhvarāṇāmanīkaṃ citraṃ ketuṃ janitātvā jajāna | 
sa ā yajasva nṛvatīranu kṣā spārhāiṣaḥ kṣumatīrviśvajanyāḥ || 
yaṃ tvā dyāvāpṛthivī yaṃ tvāpastvaṣṭā yaṃ tvāsujanimā jajāna | 
panthāmanu pravidvānpitṛyāṇaṃ dyumadaghne samidhāno vi bhāhi || 
Next: Hymn 3