Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 1
अग्रे बर्हन्नुषसामूर्ध्वो अस्थान निर्जगन्वान तमसोज्योतिषागात | 
अग्निर्भानुना रुशता सवङग आ जातोविश्वा सद्मान्यप्राः || 
स जातो गर्भो असि रोदस्योरग्ने चारुर्विभ्र्त ओषधीषु | 
चित्रः शिशुः परि तमांस्यक्तून पर मात्र्भ्यो अधिकनिक्रदत गाः || 
विष्णुरित्था परममस्य विद्वाञ जातो बर्हन्नभि पातित्र्तीयम | 
आसा यदस्य पयो अक्रत सवं सचेतसो अभ्यर्चन्त्यत्र || 
अत उ तवा पितुभ्र्तो जनित्रीरन्नाव्र्धं परति चरन्त्यन्नैः | 
ता ईं परत्येषि पुनरन्यरूपा असि तवं विक्षुमानुषीषु होता || 
होतारं चित्ररथमध्वरस्य यज्ञस्य-यज्ञस्य केतुंरुशन्तम | 
परत्यर्धिं देवस्य-देवस्य मह्ना शरिया तवग्निमतिथिं जनानाम || 
स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभाप्र्थिव्याः | 
अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान || 
आ हि दयावाप्र्थिवी अग्न उभे सदा पुत्रो न मातराततन्थ | 
पर याह्यछोशतो यविष्ठाथा वह सहस्येहदेवान || 
aghre bṛhannuṣasāmūrdhvo asthān nirjaghanvān tamasojyotiṣāghāt | 
aghnirbhānunā ruśatā svaṅgha ā jātoviśvā sadmānyaprāḥ || 
sa jāto gharbho asi rodasyoraghne cārurvibhṛta oṣadhīṣu | 
citraḥ śiśuḥ pari tamāṃsyaktūn pra mātṛbhyo adhikanikradat ghāḥ || 
viṣṇuritthā paramamasya vidvāñ jāto bṛhannabhi pātitṛtīyam | 
āsā yadasya payo akrata svaṃ sacetaso abhyarcantyatra || 
ata u tvā pitubhṛto janitrīrannāvṛdhaṃ prati carantyannaiḥ | 
tā īṃ pratyeṣi punaranyarūpā asi tvaṃ vikṣumānuṣīṣu hotā || 
hotāraṃ citrarathamadhvarasya yajñasya-yajñasya ketuṃruśantam | 
pratyardhiṃ devasya-devasya mahnā śriyā tvaghnimatithiṃ janānām || 
sa tu vastrāṇyadha peśanāni vasāno aghnirnābhāpṛthivyāḥ | 
aruṣo jātaḥ pada iḷāyāḥ purohito rājanyakṣīha devān || 
ā hi dyāvāpṛthivī aghna ubhe sadā putro na mātarātatantha | 
pra yāhyachośato yaviṣṭhāthā vaha sahasyehadevān || 
Next: Hymn 2