Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 6
अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ | 
जयेष्ठेभिर्यो भानुभिरषूणां पर्येति परिवीतोविभावा || 
यो भनुभिर्विभावा विभात्यग्निर्देवेभिरतावाजस्रः | 
आ यो विवाय सख्या सखिभ्यो.अपरिह्व्र्तो अत्यो न सप्तिः || 
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसोव्युष्टौ | 
आ यस्मिन मना हवींष्यग्नावरिष्टरथस्कभ्नाति शूषैः || 
शूषेभिर्व्र्धो जुषाणो अर्कैर्देवानछा रघुपत्वाजिगाति | 
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान || 
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिराक्र्णुध्वम | 
आ यं विप्रासो मतिभिर्ग्र्णन्ति जातवेदसंजुह्वं सहानाम || 
सं यस्मिन विश्वा वसूनि जग्मुर्वाजे नाश्वाःसप्तीवन्त एवैः | 
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीनाग्न आ कर्णुष्व || 
अधा हयग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ | 
तं ते देवासो अनु केतमायन्नधावर्धन्त परथमासूमाः || 
ayaṃ sa yasya śarmannavobhiraghneredhate jaritābhiṣṭau | 
jyeṣṭhebhiryo bhānubhirṣūṇāṃ paryeti parivītovibhāvā || 
yo bhanubhirvibhāvā vibhātyaghnirdevebhirtāvājasraḥ | 
ā yo vivāya sakhyā sakhibhyo.aparihvṛto atyo na saptiḥ || 
īśe yo viśvasyā devavīterīśe viśvāyuruṣasovyuṣṭau | 
ā yasmin manā havīṃṣyaghnāvariṣṭarathaskabhnāti śūṣaiḥ || 
śūṣebhirvṛdho juṣāṇo arkairdevānachā raghupatvājighāti | 
mandro hotā sa juhvā yajiṣṭhaḥ sammiślo aghnirā jigharti devān || 
tamusrāmindraṃ na rejamānamaghniṃ ghīrbhirnamobhirākṛṇudhvam | 
ā yaṃ viprāso matibhirghṛṇanti jātavedasaṃjuhvaṃ sahānām || 
saṃ yasmin viśvā vasūni jaghmurvāje nāśvāḥsaptīvanta evaiḥ | 
asme ūtīrindravātatamā arvācīnāaghna ā kṛṇuṣva || 
adhā hyaghne mahnā niṣadyā sadyo jajñāno havyo babhūtha | 
taṃ te devāso anu ketamāyannadhāvardhanta prathamāsaūmāḥ || 
Next: Hymn 7