Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 110
पर्यू षु पर धन्व वाजसातये परि वर्त्राणि सक्षणिः | 
दविषस्तरध्या रणया न ईयसे || 
अनु हि तवा सुतं सोम मदामसि महे समर्यराज्ये | 
वाजानभि पवमान पर गाहसे || 
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः | 
गोजीरया रंहमानः पुरन्ध्या || 
अजीजनो अम्र्त मर्त्येष्वा रतस्य धर्मन्नम्र्तस्य चारुणः | 
सदासरो वाजमछा सनिष्यदत || 
अभ्य-अभि हि शरवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम | 
शर्याभिर्न भरमाणो गभस्त्योः || 
आदीं के चित पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत | 
वारं न देवः सविता वयूर्णुते || 
तवे सोम परथमा वर्क्तबर्हिषो महे वाजाय शरवसे धियन्दधुः | 
स तवं नो वीर वीर्याय चोदय || 
दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद दिव आनिरधुक्षत | 
इन्द्रमभि जायमानं समस्वरन || 
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना | 
यूथे न निष्ठा वर्षभो वि तिष्ठसे || 
सोमः पुनानो अव्यये वारे शिशुर्न करीळन पवमानो अक्षाः | 
सहस्रधारः शतवाज इन्दुः || 
एष पुनानो मधुमान रतावेन्द्रायेन्दुः पवते सवादुरूर्मिः | 
वाजसनिर्वरिवोविद वयोधाः || 
स पवस्व सहमानः पर्तन्यून सेधन रक्षांस्यप दुर्गहाणि | 
सवायुधः सासह्वान सोम शत्रून || 
paryū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ | 
dviṣastaradhyā ṛṇayā na īyase || 
anu hi tvā sutaṃ soma madāmasi mahe samaryarājye | 
vājānabhi pavamāna pra ghāhase || 
ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ | 
ghojīrayā raṃhamānaḥ purandhyā || 
ajījano amṛta martyeṣvā ṛtasya dharmannamṛtasya cāruṇaḥ | 
sadāsaro vājamachā saniṣyadat || 
abhy-abhi hi śravasā tatardithotsaṃ na kaṃ cijjanapānamakṣitam | 
śaryābhirna bharamāṇo ghabhastyoḥ || 
ādīṃ ke cit paśyamānāsa āpyaṃ vasuruco divyā abhyanūṣata | 
vāraṃ na devaḥ savitā vyūrṇute || 
tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyandadhuḥ | 
sa tvaṃ no vīra vīryāya codaya || 
divaḥ pīyūṣaṃ pūrvyaṃ yadukthyaṃ maho ghāhād diva āniradhukṣata | 
indramabhi jāyamānaṃ samasvaran || 
adha yadime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā | 
yūthe na niṣṭhā vṛṣabho vi tiṣṭhase || 
somaḥ punāno avyaye vāre śiśurna krīḷan pavamāno akṣāḥ | 
sahasradhāraḥ śatavāja induḥ || 
eṣa punāno madhumān ṛtāvendrāyenduḥ pavate svādurūrmiḥ | 
vājasanirvarivovid vayodhāḥ || 
sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṃsyapa durghahāṇi | 
svāyudhaḥ sāsahvān soma śatrūn || 
Next: Hymn 111