Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 109
परि पर धन्वेन्द्राय सोम सवादुर मित्राय पूष्णे भगाय || 
इन्द्रस ते सोम सुतस्य पेयाः करत्वे दक्षाय विश्वे च देवाः || 
एवाम्र्ताय महे कषयाय स शुक्रो अर्ष दिव्यः पीयूषः || 
पवस्व सोम महान समुद्रः पिता देवानां विश्वाभि धाम || 
शुक्रः पवस्व देवेभ्यः सोम दिवे पर्थिव्यै शं च परजायै || 
दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन वाजी पवस्व || 
पवस्व सोम दयुम्नी सुधारो महाम अवीनाम अनु पूर्व्यः || 
नर्भिर येमानो जज्ञानः पूतः कषरद विश्वानि मन्द्रः सवर्वित || 
इन्दुः पुनानः परजाम उराणः करद विश्वानि दरविणानि नः || 
पवस्व सोम करत्वे दक्षायाश्वो न निक्तो वाजी धनाय || 
तं ते सोतारो रसम मदाय पुनन्ति सोमम महे दयुम्नाय || 
शिशुं जज्ञानं हरिम मर्जन्ति पवित्रे सोमं देवेभ्य इन्दुम || 
इन्दुः पविष्ट चारुर मदायापाम उपस्थे कविर भगाय || 
बिभर्ति चार्व इन्द्रस्य नाम येन विश्वानि वर्त्रा जघान || 
पिबन्त्य अस्य विश्वे देवासो गोभिः शरीतस्य नर्भिः सुतस्य || 
पर सुवानो अक्षाः सहस्रधारस तिरः पवित्रं वि वारम अव्यम || 
स वाज्य अक्षाः सहस्ररेता अद्भिर मर्जानो गोभिः शरीणानः || 
पर सोम याहीन्द्रस्य कुक्षा नर्भिर येमानो अद्रिभिः सुतः || 
असर्जि वाजी तिरः पवित्रम इन्द्राय सोमः सहस्रधारः || 
अञ्जन्त्य एनम मध्वो रसेनेन्द्राय वर्ष्ण इन्दुम मदाय || 
देवेभ्यस तवा वर्था पाजसे ऽपो वसानं हरिम मर्जन्ति || 
इन्दुर इन्द्राय तोशते नि तोशते शरीणन्न उग्रो रिणन्न अपः || 
pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhaghāya || 
indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ || 
evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ || 
pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma || 
śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai || 
divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva || 
pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ || 
nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit || 
induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ || 
pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya || 
taṃ te sotāro rasam madāya punanti somam mahe dyumnāya || 
śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum || 
induḥ paviṣṭa cārur madāyāpām upasthe kavir bhaghāya || 
bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna || 
pibanty asya viśve devāso ghobhiḥ śrītasya nṛbhiḥ sutasya || 
pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam || 
sa vājy akṣāḥ sahasraretā adbhir mṛjāno ghobhiḥ śrīṇānaḥ || 
pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ || 
asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ || 
añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya || 
devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti || 
indur indrāya tośate ni tośate śrīṇann ughro riṇann apaḥ || 
Next: Hymn 110