Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 108
पवस्व मधुमत्तम इन्द्राय सोम करतुवित्तमो मदः | 
महि दयुक्षतमो मदः || 
यस्य ते पीत्वा वर्षभो वर्षायते.अस्य पीता सवर्विदः | 
स सुप्रकेतो अभ्यक्रमीदिशो.अछा वाजं नैतशः || 
तवं हयन्ग दैव्या पवमान जनिमानि दयुमत्तमः | 
अम्र्तत्वाय घोषयः || 
येना नवग्वो दध्यन्नपोर्णुते येन विप्रास आपिरे | 
देवानां सुम्ने अम्र्तस्य चारुणो येन शरवांस्यानशुः || 
एष सय धारया सुतो.अव्यो वारेभिः पवते मदिन्तमः | 
करीळन्नूर्मिरपामिव || 
य उस्रिया अप्या अन्तरश्मनो निर्गा अक्र्न्तदोजसा | 
अभिव्रजं तत्निषे गव्यमश्व्यं वर्मीव धर्ष्णवा रुज || 
आ सोता परि षिञ्चताश्वं न सतोममप्तुरं रजस्तुरम | 
वनर्क्षमुदप्रुतम || 
सहस्रधारं वर्षभं पयोव्र्धं परियं देवाय जन्मने | 
रतेन य रतजातो विवाव्र्धे राजा देव रतं बर्हत || 
अभि दयुम्नं बर्हद यश इषस पते दिदीहि देव देवयुः | 
विकोशं मध्यमं युव || 
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः | 
वर्ष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः || 
एतमु तयं मदच्युतं सहस्रधारं वर्षभं दिवो दुहुः | 
विश्वा वसूनि बिभ्रतम || 
वर्षा वि जज्ञे जनयन्नमर्त्यः परतपञ जयोतिषा तमः | 
स सुष्टुतः कविभिर्निर्णिजं दधे तरिधात्वस्य दंससा || 
स सुन्वे यो वसूनां यो रायामानेता य इळानाम | 
सोमोयः सुक्षितीनाम || 
यस्य न इन्द्रः पिबाद यस्य मरुतो यस्य वार्यमणा भगः | 
आ येन मित्रावरुणा करामह एन्द्रमवसे महे || 
इन्द्राय सोम पातवे नर्भिर्यतः सवायुधो मदिन्तमः | 
पवस्व मधुमत्तमः || 
इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः | 
जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ||  
pavasva madhumattama indrāya soma kratuvittamo madaḥ | 
mahi dyukṣatamo madaḥ || 
yasya te pītvā vṛṣabho vṛṣāyate.asya pītā svarvidaḥ | 
sa supraketo abhyakramīdiśo.achā vājaṃ naitaśaḥ || 
tvaṃ hyangha daivyā pavamāna janimāni dyumattamaḥ | 
amṛtatvāya ghoṣayaḥ || 
yenā navaghvo dadhyannaporṇute yena viprāsa āpire | 
devānāṃ sumne amṛtasya cāruṇo yena śravāṃsyānaśuḥ || 
eṣa sya dhārayā suto.avyo vārebhiḥ pavate madintamaḥ | 
krīḷannūrmirapāmiva || 
ya usriyā apyā antaraśmano nirghā akṛntadojasā | 
abhivrajaṃ tatniṣe ghavyamaśvyaṃ varmīva dhṛṣṇavā ruja || 
ā sotā pari ṣiñcatāśvaṃ na stomamapturaṃ rajasturam | 
vanaṛkṣamudaprutam || 
sahasradhāraṃ vṛṣabhaṃ payovṛdhaṃ priyaṃ devāya janmane | 
ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtaṃ bṛhat || 
abhi dyumnaṃ bṛhad yaśa iṣas pate didīhi deva devayuḥ | 
vikośaṃ madhyamaṃ yuva || 
ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnirna viśpatiḥ | 
vṛṣṭiṃ divaḥ pavasva rītimapāṃ jinvā ghaviṣṭaye dhiyaḥ || 
etamu tyaṃ madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ | 
viśvā vasūni bibhratam || 
vṛṣā vi jajñe janayannamartyaḥ pratapañ jyotiṣā tamaḥ | 
sa suṣṭutaḥ kavibhirnirṇijaṃ dadhe tridhātvasya daṃsasā || 
sa sunve yo vasūnāṃ yo rāyāmānetā ya iḷānām | 
somoyaḥ sukṣitīnām || 
yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhaghaḥ | 
ā yena mitrāvaruṇā karāmaha endramavase mahe || 
indrāya soma pātave nṛbhiryataḥ svāyudho madintamaḥ | 
pavasva madhumattamaḥ || 
indrasya hārdi somadhānamā viśa samudramiva sindhavaḥ | 
juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ ||  
Next: Hymn 109