Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 107
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः | 
दधन्वान्यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः || 
नूनं पुनानो.अविभिः परि सरवादब्धः सुरभिन्तरः | 
सुते चित तवाप्सु मदामो अन्धसा शरीणन्तो गोभिरुत्तरम || 
परि सुवानश्चक्षसे देवमादनः करतुरिन्दुर्विचक्षणः || 
पुनानः सोम धारयापो वसानो अर्षसि | 
आ रत्नधा योनिम्र्तस्य सीदस्युत्सो देव हिरण्ययः || 
दुहान ऊधर्दिव्यं मधु परियं परत्नं सधस्थमासदत | 
आप्र्छ्यं धरुणं वाज्यर्षति नर्भिर्धूतो विचक्षणः || 
पुनानः सोम जाग्र्विरव्यो वारे परि परियः | 
तवं विप्रोभवो.अङगिरस्तमो मध्वा यज्ञं मिमिक्ष नः || 
सोमो मीढ्वान पवते गातुवित्तम रषिर्विप्रो विचक्षणः | 
तवं कविरभवो देववीतम आ सूर्यं रोहयो दिवि || 
सोम उ षुवाणः सोत्र्भिरधि षणुभिरवीनाम | 
अश्वयेवहरित याति धारया मन्द्रया याति धारया || 
अनूपे गोमान गोभिरक्षाः सोमो दुग्धाभिरक्षाः | 
समुद्रं न संवरणान्यग्मन मन्दी मदाय तोशते || 
आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया | 
जनो न पुरि चम्वोर्विशद धरिः सदो वनेषु दधिषे || 
स माम्र्जे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वजयुः | 
अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरकवभिः || 
पर सोम देववीतये सिन्धुर्न पिप्ये अर्णसा अंशोः पयसामदिरो न जाग्र्विरछा कोशं मधुश्चुतम || 
आ हर्यतो अर्जुने अत्के अव्यत परियः सूनुर्न मर्ज्यः | 
तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः || 
अभि सोमास आयवः पवन्ते मद्यं मदम | 
समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः सवर्विदः || 
तरत समुद्रं पवमान ऊर्मिणा राजा देव रतं बर्हत | 
अर्षन मित्रस्य वरुणस्य धर्मणा पर हिन्वान रतं बर्हत || 
नर्भिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः || 
इन्द्राय पवते मदः सोमो मरुत्वते सुतः | 
सहस्रधारो अत्यव्यमर्षति तमीं मर्जन्त्यायवः || 
पुनानश्चमू जनयन मतिं कविः सोमो देवेषु रण्यति | 
अपो वसानः परि गोभिरुत्तरः सीदन वनेष्वव्यत || 
तवाहं सोम रारण सख्य इन्दो दिवे-दिवे | 
पुरूणि बभ्रो नि चरन्ति मामव परिधीन्रति तानिहि || 
उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि | 
घर्णा तपन्तमति सूर्यं परः शकुना इव पप्तिम || 
मर्ज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि | 
रयिं पिशन्गं बहुलं पुरुस्प्र्हं पवमानाभ्यर्षसि || 
मर्जानो वारे पवमनो अव्यये वर्षाव चक्रदो वने | 
देवानां सोम पवमान निष्क्र्तं गोभिरञ्जानो अर्षसि || 
पवस्व वाजसातये.अभि विश्वानि काव्या | 
तवं समुद्रं परथमो वि धारयो देवेभ्यः सोम मत्सरः || 
स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः | 
तवां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः || 
पवमाना अस्र्क्षत पवित्रमति धारया | 
मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि परयांसि च || 
अपो वसानः परि कोशमर्षतिन्दुर्हियानः सोत्र्भिः | 
जनयञ जयोतिर्मन्दना अवीवशद गाः कर्ण्वानो न निर्णिजम || 
parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ | 
dadhanvānyo naryo apsvantarā suṣāva somamadribhiḥ || 
nūnaṃ punāno.avibhiḥ pari sravādabdhaḥ surabhintaraḥ | 
sute cit tvāpsu madāmo andhasā śrīṇanto ghobhiruttaram || 
pari suvānaścakṣase devamādanaḥ kraturindurvicakṣaṇaḥ || 
punānaḥ soma dhārayāpo vasāno arṣasi | 
ā ratnadhā yonimṛtasya sīdasyutso deva hiraṇyayaḥ || 
duhāna ūdhardivyaṃ madhu priyaṃ pratnaṃ sadhasthamāsadat | 
āpṛchyaṃ dharuṇaṃ vājyarṣati nṛbhirdhūto vicakṣaṇaḥ || 
punānaḥ soma jāghṛviravyo vāre pari priyaḥ | 
tvaṃ viproabhavo.aṅghirastamo madhvā yajñaṃ mimikṣa naḥ || 
somo mīḍhvān pavate ghātuvittama ṛṣirvipro vicakṣaṇaḥ | 
tvaṃ kavirabhavo devavītama ā sūryaṃ rohayo divi || 
soma u ṣuvāṇaḥ sotṛbhiradhi ṣṇubhiravīnām | 
aśvayevaharita yāti dhārayā mandrayā yāti dhārayā || 
anūpe ghomān ghobhirakṣāḥ somo dughdhābhirakṣāḥ | 
samudraṃ na saṃvaraṇānyaghman mandī madāya tośate || 
ā soma suvāno adribhistiro vārāṇyavyayā | 
jano na puri camvorviśad dhariḥ sado vaneṣu dadhiṣe || 
sa māmṛje tiro aṇvāni meṣyo mīḷhe saptirna vajayuḥ | 
anumādyaḥ pavamāno manīṣibhiḥ somo viprebhirkvabhiḥ || 
pra soma devavītaye sindhurna pipye arṇasā aṃśoḥ payasāmadiro na jāghṛvirachā kośaṃ madhuścutam || 
ā haryato arjune atke avyata priyaḥ sūnurna marjyaḥ | 
tamīṃ hinvantyapaso yathā rathaṃ nadīṣvā ghabhastyoḥ || 
abhi somāsa āyavaḥ pavante madyaṃ madam | 
samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ || 
tarat samudraṃ pavamāna ūrmiṇā rājā deva ṛtaṃ bṛhat | 
arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtaṃ bṛhat || 
nṛbhiryemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ || 
indrāya pavate madaḥ somo marutvate sutaḥ | 
sahasradhāro atyavyamarṣati tamīṃ mṛjantyāyavaḥ || 
punānaścamū janayan matiṃ kaviḥ somo deveṣu raṇyati | 
apo vasānaḥ pari ghobhiruttaraḥ sīdan vaneṣvavyata || 
tavāhaṃ soma rāraṇa sakhya indo dive-dive | 
purūṇi babhro ni caranti māmava paridhīnrati tānihi || 
utāhaṃ naktamuta soma te divā sakhyāya babhra ūdhani | 
ghṛṇā tapantamati sūryaṃ paraḥ śakunā iva paptima || 
mṛjyamānaḥ suhastya samudre vācaminvasi | 
rayiṃ piśanghaṃ bahulaṃ puruspṛhaṃ pavamānābhyarṣasi || 
mṛjāno vāre pavamano avyaye vṛṣāva cakrado vane | 
devānāṃ soma pavamāna niṣkṛtaṃ ghobhirañjāno arṣasi || 
pavasva vājasātaye.abhi viśvāni kāvyā | 
tvaṃ samudraṃ prathamo vi dhārayo devebhyaḥ soma matsaraḥ || 
sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ | 
tvāṃ viprāso matibhirvicakṣaṇa śubhraṃ hinvanti dhītibhiḥ || 
pavamānā asṛkṣata pavitramati dhārayā | 
marutvanto matsarā indriyā hayā medhāmabhi prayāṃsi ca || 
apo vasānaḥ pari kośamarṣatindurhiyānaḥ sotṛbhiḥ | 
janayañ jyotirmandanā avīvaśad ghāḥ kṛṇvāno na nirṇijam || 
Next: Hymn 108