Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 111
अया रुचा हरिण्या पुनानो विश्वा दवेषांसि तरति सवयुग्वभिः सूरो न सवयुग्वभिः | धारा सुतस्य रोचते पुनानो अरुषो हरिः | 
विश्वा यद रूपा परियात्य रक्वभिः सप्तास्येभिरकवभिः || 
तवं तयत पणीनां विदो वसु सं मात्र्भिर्मर्जयसि सव आ दम रतस्य धीतिभिर्दमे | परावतो न साम तद यत्रारणन्ति धीतयः | 
तरिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे || 
पूर्वामनु परदिशं याति चेकितत सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः | अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन | 
वज्रश्च यद भवथो अनपच्युतासमत्स्वनपच्युता || 
ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayughvabhiḥ sūro na svayughvabhiḥ | dhārā sutasya rocate punāno aruṣo hariḥ | 
viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhirkvabhiḥ || 
tvaṃ tyat paṇīnāṃ vido vasu saṃ mātṛbhirmarjayasi sva ā dama ṛtasya dhītibhirdame | parāvato na sāma tad yatrāraṇanti dhītayaḥ | 
tridhātubhiraruṣībhirvayo dadhe rocamāno vayo dadhe || 
pūrvāmanu pradiśaṃ yāti cekitat saṃ raśmibhiryatate darśato ratho daivyo darśato rathaḥ | aghmannukthāni pauṃsyendraṃ jaitrāya harṣayan | 
vajraśca yad bhavatho anapacyutāsamatsvanapacyutā || 
Next: Hymn 112