Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 104
सखाय आ नि शीदत पुनानाय पर गायत | 
शिशुं न यज्ञैः परि भूषत शरिये || 
समी वत्सं न मात्र्भिः सर्जता गयसाधनम | 
देवाव्यम्मदमभि दविशवसम || 
पुनाता दक्षसाधनं यथा शर्धाय वीतये | 
यथा मित्राय वरुणाय शन्तमः || 
अस्मभ्यं तवा वसुविदमभि वाणीरनूषत | 
गोभिष टे वर्णमभि वासयामसि || 
स नो मदानां पत इन्दो देवप्सरा असि | 
सखेव सख्ये गातुवित्तमो भव || 
सनेमि कर्ध्यस्मदा रक्षसं कं चिदत्रिणम | 
अपादेवं दवयुमंहो युयोधि नः || 
sakhāya ā ni śīdata punānāya pra ghāyata | 
śiśuṃ na yajñaiḥ pari bhūṣata śriye || 
samī vatsaṃ na mātṛbhiḥ sṛjatā ghayasādhanam | 
devāvyammadamabhi dviśavasam || 
punātā dakṣasādhanaṃ yathā śardhāya vītaye | 
yathā mitrāya varuṇāya śantamaḥ || 
asmabhyaṃ tvā vasuvidamabhi vāṇīranūṣata | 
ghobhiṣ ṭe varṇamabhi vāsayāmasi || 
sa no madānāṃ pata indo devapsarā asi | 
sakheva sakhye ghātuvittamo bhava || 
sanemi kṛdhyasmadā rakṣasaṃ kaṃ cidatriṇam | 
apādevaṃ dvayumaṃho yuyodhi naḥ || 
Next: Hymn 105