Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 103
पर पुनानाय वेधसे सोमाय वच उद्यतम | 
भर्तिं न भरा मतिभिर्जुजोषते || 
परि वाराण्यव्यया गोभिरञ्जानो अर्षति | 
तरी षधस्था पुनानः कर्णुते हरिः || 
परि कोशं मधुश्चुतमव्यये वारे अर्षति | 
अभि वाणीरषीणां सप्त नूषत || 
परि णेता मतीनां विश्वदेवो अदाभ्यः | 
सोमः पुनानश्चम्वोर्विशद धरिः || 
परि दैवीरनु सवधा इन्द्रेण याहि सरथम | 
पुनानो वाघद वाघद्भिरमर्त्यः || 
परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः | 
वयानशिः पवमानो वि धावति || 
pra punānāya vedhase somāya vaca udyatam | 
bhṛtiṃ na bharā matibhirjujoṣate || 
pari vārāṇyavyayā ghobhirañjāno arṣati | 
trī ṣadhasthā punānaḥ kṛṇute hariḥ || 
pari kośaṃ madhuścutamavyaye vāre arṣati | 
abhi vāṇīrṣīṇāṃ sapta nūṣata || 
pari ṇetā matīnāṃ viśvadevo adābhyaḥ | 
somaḥ punānaścamvorviśad dhariḥ || 
pari daivīranu svadhā indreṇa yāhi saratham | 
punāno vāghad vāghadbhiramartyaḥ || 
pari saptirna vājayurdevo devebhyaḥ sutaḥ | 
vyānaśiḥ pavamāno vi dhāvati || 
Next: Hymn 104