Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 102
कराणा शिशुर्महीनां हिन्वन्न्र्तस्य दीधितिम | 
विश्वापरि परिया भुवदध दविता || 
उप तरितस्य पाष्योरभक्त यद गुहा पदम | 
यज्ञस्य सप्त धामभिरध परियम || 
तरीणि तरितस्य धारया पर्ष्ठेष्वेरया रयिम | 
मिमीते अस्य योजना वि सुक्रतुः || 
जज्ञानं सप्त मातरो वेधामशासत शरिये | 
अयं धरुवो रयीणां चिकेत यत || 
अस्य वरते सजोषसो विश्वे देवासो अद्रुहः | 
सपार्हा भवन्ति रन्तयो जुषन्त यत || 
यमी गर्भं रताव्र्धो दर्शे चारुमजीजनन | 
कविं मंहिष्ठमध्वरे पुरुस्प्र्हम || 
समीचीने अभि तमना यह्वी रतस्य मातरा | 
तन्वाना यज्ञमानुषग यदञ्जते || 
करत्वा शुक्रेभिरक्षभिरणोरप वरजं दिवः | 
हिन्वन्न्र्तस्य दीधितिं पराध्वरे || 
krāṇā śiśurmahīnāṃ hinvannṛtasya dīdhitim | 
viśvāpari priyā bhuvadadha dvitā || 
upa tritasya pāṣyorabhakta yad ghuhā padam | 
yajñasya sapta dhāmabhiradha priyam || 
trīṇi tritasya dhārayā pṛṣṭheṣverayā rayim | 
mimīte asya yojanā vi sukratuḥ || 
jajñānaṃ sapta mātaro vedhāmaśāsata śriye | 
ayaṃ dhruvo rayīṇāṃ ciketa yat || 
asya vrate sajoṣaso viśve devāso adruhaḥ | 
spārhā bhavanti rantayo juṣanta yat || 
yamī gharbhaṃ ṛtāvṛdho dṛśe cārumajījanan | 
kaviṃ maṃhiṣṭhamadhvare puruspṛham || 
samīcīne abhi tmanā yahvī ṛtasya mātarā | 
tanvānā yajñamānuṣagh yadañjate || 
kratvā śukrebhirakṣabhirṇorapa vrajaṃ divaḥ | 
hinvannṛtasya dīdhitiṃ prādhvare || 
Next: Hymn 103