Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 101
पुरोजिती वो अन्धसः सुताय मादयित्नवे | 
अप शवानं शनथिष्टन सखायो दीर्घजिह्व्यम || 
यो धारया पावकया परिप्रस्यन्दते सुतः | 
इन्दुरश्वो न कर्त्व्यः || 
तं दुरोषमभी नरः सोमं विश्वाच्या धिया | 
यज्ञं हिन्वन्त्यद्रिभिः || 
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः | 
पवित्रवन्तोक्षरन देवान गछन्तु वो मदाः || 
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन | 
वाचस पतिर्मखस्यते विश्वस्येशान ओजसा || 
सहस्रधारः पवते समुद्रो वाचमीङखयः | 
सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे || 
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति | 
पतिर्विश्वस्य भूमनो वयख्यद रोदसी उभे || 
समु परिया अनूषत गावो मदाय घर्ष्वयः | 
सोमासः कर्ण्वते पथः पवमानास इन्दवः || 
य ओजिष्ठस्तमा भर पवमन शरवाय्यम | 
यः पञ्चचर्षणीरभि रयिं येन वनामहै || 
सोमाः पवन्त इन्दवो.अस्मभ्यं गातुवित्तमः | 
मित्राः सुवाना अरेपसः सवाध्यः सवर्विदः || 
सुष्वाणासो वयद्रिभिश्चिताना गोरधि तवचि | 
इषमस्मभ्यमभितः समस्वरन वसुविदः || 
एते पूता विपश्चितः सोमासो दध्याशिरः | 
सूर्यासो न दर्शतासो जिगत्नवो धरुवा घर्ते || 
पर सुन्वानस्यान्धसो मर्तो न वर्त तद वचः | 
अप शवानमराधसं हता मखं न भर्गवः || 
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः | 
सरज्जारो न योषणां वरो न योनिमासदम || 
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी | 
हरिः पवित्रे अव्यत वेधा न योनिमासदम || 
अव्यो वारेभिः पवते सोमो गव्ये अधि तवचि | 
कनिक्रदद वर्षा हरिरिन्द्रस्याभ्येति निष्क्र्तम || 
purojitī vo andhasaḥ sutāya mādayitnave | 
apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihvyam || 
yo dhārayā pāvakayā pariprasyandate sutaḥ | 
induraśvo na kṛtvyaḥ || 
taṃ duroṣamabhī naraḥ somaṃ viśvācyā dhiyā | 
yajñaṃ hinvantyadribhiḥ || 
sutāso madhumattamāḥ somā indrāya mandinaḥ | 
pavitravantoakṣaran devān ghachantu vo madāḥ || 
indurindrāya pavata iti devāso abruvan | 
vācas patirmakhasyate viśvasyeśāna ojasā || 
sahasradhāraḥ pavate samudro vācamīṅkhayaḥ | 
somaḥ patī rayīṇāṃ sakhendrasya dive-dive || 
ayaṃ pūṣā rayirbhaghaḥ somaḥ punāno arṣati | 
patirviśvasya bhūmano vyakhyad rodasī ubhe || 
samu priyā anūṣata ghāvo madāya ghṛṣvayaḥ | 
somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ || 
ya ojiṣṭhastamā bhara pavamana śravāyyam | 
yaḥ pañcacarṣaṇīrabhi rayiṃ yena vanāmahai || 
somāḥ pavanta indavo.asmabhyaṃ ghātuvittamaḥ | 
mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ || 
suṣvāṇāso vyadribhiścitānā ghoradhi tvaci | 
iṣamasmabhyamabhitaḥ samasvaran vasuvidaḥ || 
ete pūtā vipaścitaḥ somāso dadhyāśiraḥ | 
sūryāso na darśatāso jighatnavo dhruvā ghṛte || 
pra sunvānasyāndhaso marto na vṛta tad vacaḥ | 
apa śvānamarādhasaṃ hatā makhaṃ na bhṛghavaḥ || 
ā jāmiratke avyata bhuje na putra oṇyoḥ | 
sarajjāro na yoṣaṇāṃ varo na yonimāsadam || 
sa vīro dakṣasādhano vi yastastambha rodasī | 
hariḥ pavitre avyata vedhā na yonimāsadam || 
avyo vārebhiḥ pavate somo ghavye adhi tvaci | 
kanikradad vṛṣā haririndrasyābhyeti niṣkṛtam || 
Next: Hymn 102