Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 100
अभी नवन्ते अद्रुहः परियमिन्द्रस्य काम्यम | 
वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः || 
पुनान इन्दवा भर सोम दविबर्हसं रयिम | 
तवं वसूनिपुष्यसि विश्वानि दाशुषो गर्हे || 
तवं धियं मनोयुजं सर्जा वर्ष्टिं न तन्यतुः | 
तवं वसूनि पार्थिवा दिव्या च सोम पुष्यसि || 
परि ते जिग्युषो यथा धारा सुतस्य धावति | 
रंहमाणाव्यव्ययं वारं वाजीव सानसिः || 
करत्वे दक्षाय नः कवे पवस्व सोम धारया | 
इन्द्राय पातवे सुतो मित्राय वरुणाय च || 
पवस्व वाजसातमः पवित्रे धारया सुतः | 
इन्द्राय सोमविष्णवे देवेभ्यो मधुमत्तमः || 
तवां रिहन्ति मातरो हरिं पवित्रे अद्रुहः | 
वत्सं जातंन धेनवः पवमान विधर्मणि || 
पवमान महि शरवश्चित्रेभिर्यासि रश्मिभिः | 
शर्धन तमांसि जिघ्नसे विश्वानि दाशुषो गर्हे || 
तवं दयां च महिव्रत पर्थिवीं चाति जभ्रिषे | 
परति दरापिममुञ्चथाः पवमान महित्वना || 
abhī navante adruhaḥ priyamindrasya kāmyam | 
vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ || 
punāna indavā bhara soma dvibarhasaṃ rayim | 
tvaṃ vasūnipuṣyasi viśvāni dāśuṣo ghṛhe || 
tvaṃ dhiyaṃ manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ | 
tvaṃ vasūni pārthivā divyā ca soma puṣyasi || 
pari te jighyuṣo yathā dhārā sutasya dhāvati | 
raṃhamāṇāvyavyayaṃ vāraṃ vājīva sānasiḥ || 
kratve dakṣāya naḥ kave pavasva soma dhārayā | 
indrāya pātave suto mitrāya varuṇāya ca || 
pavasva vājasātamaḥ pavitre dhārayā sutaḥ | 
indrāya somaviṣṇave devebhyo madhumattamaḥ || 
tvāṃ rihanti mātaro hariṃ pavitre adruhaḥ | 
vatsaṃ jātaṃna dhenavaḥ pavamāna vidharmaṇi || 
pavamāna mahi śravaścitrebhiryāsi raśmibhiḥ | 
śardhan tamāṃsi jighnase viśvāni dāśuṣo ghṛhe || 
tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe | 
prati drāpimamuñcathāḥ pavamāna mahitvanā || 
Next: Hymn 101