Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 99
आ हर्यताय धर्ष्णवे धनुस्तन्वन्ति पौंस्यम | 
शुक्रांवयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः || 
अध कषपा परिष्क्र्तो वाजानभि पर गाहते | 
यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे || 
तमस्य मर्जयामसि मदो य इन्द्रपातमः | 
यं गाव आसभिर्दधुः पुरा नूनं च सूरयः || 
तं गाथया पुराण्या पुनानमभ्यनूषत | 
उतो कर्पन्तधीतयो देवानां नाम बिभ्रतीः || 
तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम | 
दूतं न पूर्वचित्तय आ शासते मनीषिणः || 
स पुनानो मदिन्तमः सोमश्चमूषु सीदति | 
पशौ न रेत आदधत पतिर्वचस्यते धियः || 
स मर्ज्यते सुकर्मभिर्देवो देवेभ्यः सुतः | 
विदे यदासु सन्ददिर्महीरपो वि गाहते || 
सुत इन्दो पवित्र आ नर्भिर्यतो वि नीयसे | 
इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि || 
ā haryatāya dhṛṣṇave dhanustanvanti pauṃsyam | 
śukrāṃvayantyasurāya nirṇijaṃ vipāmaghre mahīyuvaḥ || 
adha kṣapā pariṣkṛto vājānabhi pra ghāhate | 
yadī vivasvato dhiyo hariṃ hinvanti yātave || 
tamasya marjayāmasi mado ya indrapātamaḥ | 
yaṃ ghāva āsabhirdadhuḥ purā nūnaṃ ca sūrayaḥ || 
taṃ ghāthayā purāṇyā punānamabhyanūṣata | 
uto kṛpantadhītayo devānāṃ nāma bibhratīḥ || 
tamukṣamāṇamavyaye vāre punanti dharṇasim | 
dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ || 
sa punāno madintamaḥ somaścamūṣu sīdati | 
paśau na reta ādadhat patirvacasyate dhiyaḥ || 
sa mṛjyate sukarmabhirdevo devebhyaḥ sutaḥ | 
vide yadāsu sandadirmahīrapo vi ghāhate || 
suta indo pavitra ā nṛbhiryato vi nīyase | 
indrāya matsarintamaścamūṣvā ni ṣīdasi || 
Next: Hymn 100