Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 98
अभि नो वाजसातमं रयिमर्ष पुरुस्प्र्हम | 
इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम || 
परि षय सुवानो अव्ययं रथे न वर्माव्यत | 
इन्दुरभिद्रुणा हितो हियानो धाराभिरक्षाः || 
परि षय सुवानो अक्षा इन्दुरव्ये मदच्युतः | 
धारा य ऊर्ध्वो अध्वरे भराजा नैति गव्ययुः || 
स हि तवं देव शश्वते वसु मर्ताय दाशुषे | 
इन्दो सहस्रिणं रयिं शतात्मानं विवाससि || 
वयं ते अस्य वर्त्रहन वसो वस्वः पुरुस्प्र्हः | 
नि नेदिष्ठतमा इषः सयाम सुम्नस्याध्रिगो || 
दविर्यं पञ्च सवयशसं सवसारो अद्रिसंहतम | 
परियमिन्द्रस्य काम्यं परस्नापयन्त्यूर्मिणम || 
परि तयं हर्यतं हरिं बभ्रुं पुनन्ति वारेण | 
यो देवान विश्वानित परि मदेन सह गछति || 
अस्य वो हयवसा पान्तो दक्षसाधनम | 
यः सूरिषु शरवोब्र्हद दधे सवर्ण हर्यतः || 
स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी | 
देवो देवी गिरिष्ठा अस्रेधन तं तुविष्वणि || 
इन्द्राय सोम पातवे वर्त्रघ्ने परि षिच्यसे | 
नरे च दक्षिणावते देवाय सदनासदे || 
ते परत्नासो वयुष्टिषु सोमाः पवित्रे अक्षरन | 
अपप्रोथन्तः सनुतर्हुरश्चितः परातस्तानप्रचेतसः || 
तं सखायः पुरोरुचं यूयं वयं च सूरयः | 
अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम || 
abhi no vājasātamaṃ rayimarṣa puruspṛham | 
indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham || 
pari ṣya suvāno avyayaṃ rathe na varmāvyata | 
indurabhidruṇā hito hiyāno dhārābhirakṣāḥ || 
pari ṣya suvāno akṣā induravye madacyutaḥ | 
dhārā ya ūrdhvo adhvare bhrājā naiti ghavyayuḥ || 
sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe | 
indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi || 
vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ | 
ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigho || 
dviryaṃ pañca svayaśasaṃ svasāro adrisaṃhatam | 
priyamindrasya kāmyaṃ prasnāpayantyūrmiṇam || 
pari tyaṃ haryataṃ hariṃ babhruṃ punanti vāreṇa | 
yo devān viśvānit pari madena saha ghachati || 
asya vo hyavasā pānto dakṣasādhanam | 
yaḥ sūriṣu śravobṛhad dadhe svarṇa haryataḥ || 
sa vāṃ yajñeṣu mānavī indurjaniṣṭa rodasī | 
devo devī ghiriṣṭhā asredhan taṃ tuviṣvaṇi || 
indrāya soma pātave vṛtraghne pari ṣicyase | 
nare ca dakṣiṇāvate devāya sadanāsade || 
te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran | 
apaprothantaḥ sanutarhuraścitaḥ prātastānapracetasaḥ || 
taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ | 
aśyāma vājaghandhyaṃ sanema vājapastyam || 
Next: Hymn 99