Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 97
अस्य परेषा हेमना पूयमानो देवो देवेभिः समप्र्क्त रसम | 
सुतः पवित्रं पर्येति रेभन मितेव सद्म पशुमान्ति होता || 
भद्रा वस्त्रा समन्या वसानो महान कविर्निवचनानि शंसन | 
आ वच्यस्व चम्वोः पूयमानो विचक्षणो जाग्र्विर्देववीतौ || 
समु परियो मर्ज्यते सानो अव्ये यशस्तरो यशसां कषैतो अस्मे | 
अभि सवर धन्वा पूयमानो यूयं पात सवस्तिभिः सदा नः || 
पर गायताभ्यर्चाम देवान सोमं हिनोत महते धनाय | 
सवादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः || 
इन्दुर्देवानामुप सख्यमायन सहस्रधारः पवते मदाय | 
नर्भिः सतवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय || 
सतोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गछतु ते भराय | 
देवैर्याहि सरथं राधो अछा यूयं पात सवस्तिभिः सदा नः || 
पर काव्यमुशनेव बरुवाणो देवो देवानां जनिमा विवक्ति | 
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन || 
पर हंसासस्त्र्पलं मन्युमछामादस्तं वर्षगणा अयासुः | 
आङगूष्यं पवमानं सखायो दुर्मर्षं साकं परवदन्ति वाणम || 
स रंहत उरुगायस्य जूतिं वर्था करीळन्तं मिमते न गावः | 
परीणसं कर्णुते तिग्मश्र्ङगो दिवा हरिर्दद्र्शे नक्तं रज्रः || 
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन मदाय | 
हन्ति रक्षो बाधते पर्यरातीर्वरिवः कर्ण्वन वर्जनस्य राजा || 
अध धारया मध्वा पर्चानस्तिरो रोम पवते अद्रिदुग्धः | 
इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय || 
अभि परियाणि पवते पुनानो देवो देवान सवेन रसेन पर्ञ्चन | 
इन्दुर्धर्माण्य रतुथा वसानो दश कषिपो अव्यत सानो अव्ये || 
वर्षा शोणो अभिकनिक्रदद गा नदयन्नेति पर्थिवीमुत दयाम | 
इन्द्रस्येव वग्नुरा शर्ण्व आजौ परचेतयन्नर्षति वाचमेमाम || 
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम | 
पवमानः सन्तनिमेषि कर्ण्वन्निन्द्राय सोम परिषिच्यमानः || 
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन वधस्नैः | 
परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः || 
जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कर्ण्वन | 
घनेव विष्वग दुरितानि विघ्नन्नधि षणुना धन्व सानो अव्ये || 
वर्ष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम | 
सतुकेव वीता धन्वा विचिन्वन बन्धून्रिमानवरानिन्दो वायून || 
गरन्थिं न वि षय गरथितं पुनान रजुं च गातुं वर्जिनं च सोम | 
अत्यो न करदो हरिरा सर्जानो मर्यो देव धन्व पस्त्यावान || 
जुष्टो मदाय देवतात इन्दो परि षणुना धन्व सानो अव्ये | 
सहस्रधारः सुरभिरदब्धः परि सरव वाजसातौ नर्षह्ये || 
अरश्मानो ये.अरथा अयुक्ता अत्यासो न सस्र्जानास आजौ | 
एते शुक्रासो धन्वन्ति सोमा देवासस्तानुप याता पिबध्यै || 
एवा न इन्दो अभि देववीतिं परि सरव नभो अर्णश्चमूषु | 
सोमो अस्मभ्यं काम्यं बर्हन्तं रयिं ददातु वीरवन्तमुग्रम || 
तक्षद यदी मनसो वेनतो वाग जयेष्ठस्य वा धर्मणि कषोरनीके | 
आदीमायन वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम || 
पर दानुदो दिव्यो दानुपिन्व रतं रताय पवते सुमेधाः | 
धर्मा भुवद वर्जन्यस्य राजा पर रश्मिभिर्दशभिर्भारि भूम || 
पवित्रेभिः पवमानो नर्चक्षा राजा देवानामुत मर्त्यानाम | 
दविता भुवद रयिपती रयीणां रतं भरत सुभ्र्तं चार्विन्दुः || 
अर्वानिव शरवसे सातिमछेन्द्रस्य वायोरभि वीतिमर्ष | 
स नः सहस्रा बर्हतीरिषो दा भवा सोम दरविणोवित पुनानः || 
देवाव्यो नः परिषिच्यमानाः कषयं सुवीरं धन्वन्तु सोमाः | 
आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः || 
एवा देव देवताते पवस्व महे सोम पसरसे देवपानः | 
महश्चिद धि षमसि हिताः समर्ये कर्धि सुष्ठाने रोदसी पुनानः || 
अश्वो नो करदो वर्षभिर्युजानः सिंहो न भीमो मनसो जवीयान | 
अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो || 
शतं धारा देवजाता अस्र्ग्रन सहस्रमेनाः कवयो मर्जन्ति | 
इन्दो सनित्रं दिव आ पवस्व पुरेतासि महतो धनस्य || 
दिवो न सर्गा असस्र्ग्रमह्नां राजा न मित्रं पर मिनातिधीरः | 
पितुर्न पुत्रः करतुभिर्यतान आ पवस्व विशेस्या अजीतिम || 
पर ते धारा मधुमतीरस्र्ग्रन वारान यत पूतो अत्येष्यव्यान | 
पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः || 
कनिक्रददनु पन्थां रतस्य शुक्रो वि भास्यम्र्तस्य धाम | 
स इन्द्राय पवसे मत्सरवान हिन्वानो वाचं मतिभिः कवीनाम || 
दिव्यः सुपर्णो.अव चक्षि सोम पिन्वन धाराः कर्मणा देववीतौ | 
एन्दो विश कलशं सोमधानं करन्दन्निहि सूर्यस्योप रश्मिम || 
तिस्रो वाच ईरयति पर वह्निरतस्य धीतिं बरह्मणो मनीषाम | 
गावो यन्ति गोपतिं पर्छमानाः सोमं यन्ति मतयो वावशानाः || 
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पर्छमानाः | 
सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभिः सं नवन्ते || 
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः सवस्ति | 
इन्द्रमा विश बर्हता रवेण वर्धया वाचं जनया पुरन्धिम || 
आ जाग्र्विर्विप्र रता मतीनां सोमः पुनानो असदच्चमूषु | 
सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः || 
स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः | 
परिया चिद यस्य परियसास ऊती स तू धनं कारिणेन पर यंसत || 
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वानभि नो जयोतिषावीत | 
येना नः पूर्वे पितरः पदज्ञाः सवर्विदो अभि गा अद्रिमुष्णन || 
अक्रान समुद्रः परथमे विधर्मञ जनयन परजा भुवनस्यराजा | 
वर्षा पवित्रे अधि सानो अव्ये बर्हत सोमो वाव्र्धे सुवान इन्दुः || 
महत तत सोमो महिषश्चकारापां यद गर्भो.अव्र्णीत देवान | 
अदधादिन्द्रे पवमान ओजो.अजनयत सूर्ये जयोतिरिन्दुः || 
मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः | 
मत्सि शर्धो मारुतं मत्सि देवान मत्सि दयावाप्र्थिवी देव सोम || 
रजुः पवस्व वर्जिनस्य हन्तापामीवां बाधमानो मर्धश्च | 
अभिश्रीणन पयः पयसाभि गोनामिन्द्रस्य तवं तव वयं सखायः || 
मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च | 
सवदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात || 
सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः | 
आ योनिं वन्यमसदत पुनानः समिन्दुर्गोभिरसरत समद्भिः || 
एष सय ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान | 
सवर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि || 
एष परत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः | 
वसानः शर्म तरिवरूथमप्सु होतेव याति समनेषुरेभन || 
नू नस्त्वं रथिरो देव सोम परि सरव चम्वोः पूयमानः | 
अप्सु सवादिष्ठो मधुमान रतावा देवो न यः सविता सत्यमन्मा || 
अभि वायुं वीत्यर्षा गर्णानो.अभि मित्रावरुणा पूयमानः | 
अभी नरं धीजवनं रथेष्ठामभीन्द्रं वर्षणं वज्रबाहुम || 
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः | 
अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान रथिनो देव सोम || 
अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः | 
अभि येन दरविणमश्नवामाभ्यर्षेयं जमदग्निवन्नः || 
अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि पर धन्व | 
बरध्नश्चिदत्र वातो न जातः पुरुमेधश्चित तकवे नरं दात || 
उत न एना पवया पवस्वाधि शरुते शरवाय्यस्य तीर्थे | 
षष्टिं सहस्रा नैगुतो वसूनि वर्क्षं न पक्वं धूनवद रणाय || 
महीमे अस्य वर्षनाम शूषे मांश्चत्वे वा पर्शने वा वधत्रे | 
अस्वापयन निगुतः सनेहयच्चापामित्रानपाचितो अचेतः || 
सं तरी पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः | 
असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो || 
एष विश्ववित पवते मनीषी सोमो विश्वस्य भुवनस्य राजा | 
दरप्सानीरयन विदथेष्विन्दुर्वि वारमव्यं समयाति याति || 
इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गर्ध्राः | 
हिन्वन्ति धीरा दशभिः कषिपाभिः समञ्जते रूपमपां रसेन || 
तवया वयं पवमानेन सोम भरे कर्तं वि चिनुयाम शश्वत | 
तन नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पर्थिवीुत दयौः || 
asya preṣā hemanā pūyamāno devo devebhiḥ samapṛkta rasam | 
sutaḥ pavitraṃ paryeti rebhan miteva sadma paśumānti hotā || 
bhadrā vastrā samanyā vasāno mahān kavirnivacanāni śaṃsan | 
ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāghṛvirdevavītau || 
samu priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme | 
abhi svara dhanvā pūyamāno yūyaṃ pāta svastibhiḥ sadā naḥ || 
pra ghāyatābhyarcāma devān somaṃ hinota mahate dhanāya | 
svāduḥ pavāte ati vāramavyamā sīdāti kalaśaṃ devayurnaḥ || 
indurdevānāmupa sakhyamāyan sahasradhāraḥ pavate madāya | 
nṛbhiḥ stavāno anu dhāma pūrvamaghannindraṃ mahate saubhaghāya || 
stotre rāye harirarṣā punāna indraṃ mado ghachatu te bharāya | 
devairyāhi sarathaṃ rādho achā yūyaṃ pāta svastibhiḥ sadā naḥ || 
pra kāvyamuśaneva bruvāṇo devo devānāṃ janimā vivakti | 
mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhyeti rebhan || 
pra haṃsāsastṛpalaṃ manyumachāmādastaṃ vṛṣaghaṇā ayāsuḥ | 
āṅghūṣyaṃ pavamānaṃ sakhāyo durmarṣaṃ sākaṃ pravadanti vāṇam || 
sa raṃhata urughāyasya jūtiṃ vṛthā krīḷantaṃ mimate na ghāvaḥ | 
parīṇasaṃ kṛṇute tighmaśṛṅgho divā harirdadṛśe naktaṃ ṛjraḥ || 
indurvājī pavate ghonyoghā indre somaḥ saha invan madāya | 
hanti rakṣo bādhate paryarātīrvarivaḥ kṛṇvan vṛjanasya rājā || 
adha dhārayā madhvā pṛcānastiro roma pavate adridughdhaḥ | 
indurindrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya || 
abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan | 
indurdharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye || 
vṛṣā śoṇo abhikanikradad ghā nadayanneti pṛthivīmuta dyām | 
indrasyeva vaghnurā śṛṇva ājau pracetayannarṣati vācamemām || 
rasāyyaḥ payasā pinvamāna īrayanneṣi madhumantamaṃśum | 
pavamānaḥ santanimeṣi kṛṇvannindrāya soma pariṣicyamānaḥ || 
evā pavasva madiro madāyodaghrābhasya namayan vadhasnaiḥ | 
pari varṇaṃ bharamāṇo ruśantaṃ ghavyurno arṣa pari soma siktaḥ || 
juṣṭvī na indo supathā sughānyurau pavasva varivāṃsi kṛṇvan | 
ghaneva viṣvagh duritāni vighnannadhi ṣṇunā dhanva sāno avye || 
vṛṣṭiṃ no arṣa divyāṃ jighatnumiḷāvatīṃ śaṃghayīṃ jīradānum | 
stukeva vītā dhanvā vicinvan bandhūnrimānavarānindo vāyūn || 
ghranthiṃ na vi ṣya ghrathitaṃ punāna ṛjuṃ ca ghātuṃ vṛjinaṃ ca soma | 
atyo na krado harirā sṛjāno maryo deva dhanva pastyāvān || 
juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye | 
sahasradhāraḥ surabhiradabdhaḥ pari srava vājasātau nṛṣahye || 
araśmāno ye.arathā ayuktā atyāso na sasṛjānāsa ājau | 
ete śukrāso dhanvanti somā devāsastānupa yātā pibadhyai || 
evā na indo abhi devavītiṃ pari srava nabho arṇaścamūṣu | 
somo asmabhyaṃ kāmyaṃ bṛhantaṃ rayiṃ dadātu vīravantamughram || 
takṣad yadī manaso venato vāgh jyeṣṭhasya vā dharmaṇi kṣoranīke | 
ādīmāyan varamā vāvaśānā juṣṭaṃ patiṃ kalaśe ghāva indum || 
pra dānudo divyo dānupinva ṛtaṃ ṛtāya pavate sumedhāḥ | 
dharmā bhuvad vṛjanyasya rājā pra raśmibhirdaśabhirbhāri bhūma || 
pavitrebhiḥ pavamāno nṛcakṣā rājā devānāmuta martyānām | 
dvitā bhuvad rayipatī rayīṇāṃ ṛtaṃ bharat subhṛtaṃ cārvinduḥ || 
arvāniva śravase sātimachendrasya vāyorabhi vītimarṣa | 
sa naḥ sahasrā bṛhatīriṣo dā bhavā soma draviṇovit punānaḥ || 
devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ | 
āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ || 
evā deva devatāte pavasva mahe soma psarase devapānaḥ | 
mahaścid dhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ || 
aśvo no krado vṛṣabhiryujānaḥ siṃho na bhīmo manaso javīyān | 
arvācīnaiḥ pathibhirye rajiṣṭhā ā pavasva saumanasaṃ na indo || 
śataṃ dhārā devajātā asṛghran sahasramenāḥ kavayo mṛjanti | 
indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya || 
divo na sarghā asasṛghramahnāṃ rājā na mitraṃ pra minātidhīraḥ | 
piturna putraḥ kratubhiryatāna ā pavasva viśeasyā ajītim || 
pra te dhārā madhumatīrasṛghran vārān yat pūto atyeṣyavyān | 
pavamāna pavase dhāma ghonāṃ jajñānaḥ sūryamapinvo arkaiḥ || 
kanikradadanu panthāṃ ṛtasya śukro vi bhāsyamṛtasya dhāma | 
sa indrāya pavase matsaravān hinvāno vācaṃ matibhiḥ kavīnām || 
divyaḥ suparṇo.ava cakṣi soma pinvan dhārāḥ karmaṇā devavītau | 
endo viśa kalaśaṃ somadhānaṃ krandannihi sūryasyopa raśmim || 
tisro vāca īrayati pra vahnirtasya dhītiṃ brahmaṇo manīṣām | 
ghāvo yanti ghopatiṃ pṛchamānāḥ somaṃ yanti matayo vāvaśānāḥ || 
somaṃ ghāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛchamānāḥ | 
somaḥ sutaḥ pūyate ajyamānaḥ some arkāstriṣṭubhiḥ saṃ navante || 
evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti | 
indramā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim || 
ā jāghṛvirvipra ṛtā matīnāṃ somaḥ punāno asadaccamūṣu | 
sapanti yaṃ mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ || 
sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ | 
priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇena pra yaṃsat || 
sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvānabhi no jyotiṣāvīt | 
yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi ghā adrimuṣṇan || 
akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasyarājā | 
vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ || 
mahat tat somo mahiṣaścakārāpāṃ yad gharbho.avṛṇīta devān | 
adadhādindre pavamāna ojo.ajanayat sūrye jyotirinduḥ || 
matsi vāyumiṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ | 
matsi śardho mārutaṃ matsi devān matsi dyāvāpṛthivī deva soma || 
ṛjuḥ pavasva vṛjinasya hantāpāmīvāṃ bādhamāno mṛdhaśca | 
abhiśrīṇan payaḥ payasābhi ghonāmindrasya tvaṃ tava vayaṃ sakhāyaḥ || 
madhvaḥ sūdaṃ pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhaghaṃ ca | 
svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt || 
somaḥ suto dhārayātyo na hitvā sindhurna nimnamabhi vājyakṣāḥ | 
ā yoniṃ vanyamasadat punānaḥ samindurghobhirasarat samadbhiḥ || 
eṣa sya te pavata indra somaścamūṣu dhīra uśate tavasvān | 
svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatāmasarji || 
eṣa pratnena vayasā punānastiro varpāṃsi duhiturdadhānaḥ | 
vasānaḥ śarma trivarūthamapsu hoteva yāti samaneṣurebhan || 
nū nastvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ | 
apsu svādiṣṭho madhumān ṛtāvā devo na yaḥ savitā satyamanmā || 
abhi vāyuṃ vītyarṣā ghṛṇāno.abhi mitrāvaruṇā pūyamānaḥ | 
abhī naraṃ dhījavanaṃ ratheṣṭhāmabhīndraṃ vṛṣaṇaṃ vajrabāhum || 
abhi vastrā suvasanānyarṣābhi dhenūḥ sudughāḥ pūyamānaḥ | 
abhi candrā bhartave no hiraṇyābhyaśvān rathino deva soma || 
abhī no arṣa divyā vasūnyabhi viśvā pārthivā pūyamānaḥ | 
abhi yena draviṇamaśnavāmābhyarṣeyaṃ jamadaghnivannaḥ || 
ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva | 
bradhnaścidatra vāto na jātaḥ purumedhaścit takave naraṃ dāt || 
uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe | 
ṣaṣṭiṃ sahasrā naighuto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya || 
mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre | 
asvāpayan nighutaḥ snehayaccāpāmitrānapācito acetaḥ || 
saṃ trī pavitrā vitatānyeṣyanvekaṃ dhāvasi pūyamānaḥ | 
asi bhagho asi dātrasya dātāsi maghavā maghavadbhya indo || 
eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā | 
drapsānīrayan vidatheṣvindurvi vāramavyaṃ samayāti yāti || 
induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na ghṛdhrāḥ | 
hinvanti dhīrā daśabhiḥ kṣipābhiḥ samañjate rūpamapāṃ rasena || 
tvayā vayaṃ pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat | 
tan no mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivīuta dyauḥ || 
Next: Hymn 98