Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 96
पर सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना | 
भद्रान कर्ण्वन्निन्द्रहवान सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते || 
समस्य हरिं हरयो मर्जन्त्यश्वहयैरनिशितं नमोभिः | 
आ तिष्ठति रथमिन्द्रस्य सखा विद्वानेना सुमतिं यात्यछ || 
स नो देव देवताते पवस्व महे सोम पसरस इन्द्रपानः | 
कर्ण्वन्नपो वर्षयन दयामुतेमामुरोरा नो वरिवस्या पुनानः || 
अजीतये.अहतये पवस्व सवस्तये सर्वतातये बर्हते | 
तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम || 
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पर्थिव्याः | 
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः || 
बरह्मा देवानां पदवीः कवीनां रषिर्विप्राणां महिषोम्र्गाणाम | 
शयेनो गर्ध्राणां सवधितिर्वनानां सोमः पवित्रमत्येति रेभन || 
परावीविपद वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानोमनीषाः | 
अन्तः पश्यन वर्जनेमावराण्या तिष्ठति वर्षभो गोषु जानन || 
स मत्सरः पर्त्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष | 
इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन || 
परि परियः कलशे देववात इन्द्राय सोमो रण्यो मदाय | 
सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति || 
स पूर्व्यो वसुविज्जायमानो मर्जानो अप्सु दुदुहानो अद्रौ | 
अभिशस्तिपा भुवनस्य राजा विदद गातुं बरह्मणे पूयमानः || 
तवया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमानधीराः | 
वन्वन्नवातः परिधीन्रपोर्णु वीरेभिरश्वैर्मघवा भवा नः || 
यथापवथा मनवे वयोधा अमित्रहा वरिवोविद धविष्मान | 
एवा पवस्व दरविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि || 
पवस्व सोम मधुमान रतावापो वसानो अधि सानो अव्ये | 
अव दरोणानि घर्तवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः || 
वर्ष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ | 
सं सिन्धुभिः कलशे वावशानः समुस्रियाभिःप्रतिरन न आयुः || 
एष सय सोमो मतिभिः पुनानो.अत्यो न वाजी तरतीदरातीः | 
पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमोन वोळहा || 
सवायुधः सोत्र्भिः पूयमानो.अभ्यर्ष गुह्यं चारु नाम | 
अभि वाजं सप्तिरिव शरवस्याभि वायुमभि गा देवसोम || 
शिशुं जज्ञानं हर्यतं मर्जन्ति शुम्भन्ति वह्निं मरुतो गणेन | 
कविर्गीर्भिः काव्येना कविः सन सोमः पवित्रमत्येति रेभन || 
रषिमना य रषिक्र्त सवर्षाः सहस्रणीथः पदवीः कवीनाम | 
तर्तीयं धाम महिषः सिषासन सोमो विराजमनुराजति षटुप || 
चमूषच्छ्येनः शकुनो विभ्र्त्वा गोविन्दुर्द्रप्स आयुधानिबिभ्रत | 
अपामूर्मिं सचमानः समुद्रं तुरीयं धाममहिषो विवक्ति || 
मर्यो न शुभ्रस्तन्वं मर्जानो.अत्यो न सर्त्वा सनये धनानाम | 
वर्षेव यूथा परि कोशमर्षन कनिक्रदच्चम्वोराविवेश || 
पवस्वेन्दो पवमानो महोभिः कनिक्रदत परि वाराण्यर्ष | 
करीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु || 
परास्य धारा बर्हतीरस्र्ग्रन्नक्तो गोभिः कलशाना विवेश | 
साम कर्ण्वन सामन्यो विपश्चित करन्दन्नेत्यभि सख्युर्न जामिम || 
अपघ्नन्नेषि पवमान शत्रून परियां न जारो अभिगीत इन्दुः | 
सीदन वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता || 
आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः | 
हरिरानीतः पुरुवारो अप्स्वचिक्रदत कलशे देवयूनाम || 
pra senānīḥ śūro aghre rathānāṃ ghavyanneti harṣate asya senā | 
bhadrān kṛṇvannindrahavān sakhibhya ā somo vastrā rabhasāni datte || 
samasya hariṃ harayo mṛjantyaśvahayairaniśitaṃ namobhiḥ | 
ā tiṣṭhati rathamindrasya sakhā vidvānenā sumatiṃ yātyacha || 
sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ | 
kṛṇvannapo varṣayan dyāmutemāmurorā no varivasyā punānaḥ || 
ajītaye.ahataye pavasva svastaye sarvatātaye bṛhate | 
taduśanti viśva ime sakhāyastadahaṃ vaśmi pavamāna soma || 
somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ | 
janitāghnerjanitā sūryasya janitendrasya janitota viṣṇoḥ || 
brahmā devānāṃ padavīḥ kavīnāṃ ṛṣirviprāṇāṃ mahiṣomṛghāṇām | 
śyeno ghṛdhrāṇāṃ svadhitirvanānāṃ somaḥ pavitramatyeti rebhan || 
prāvīvipad vāca ūrmiṃ na sindhurghiraḥ somaḥ pavamānomanīṣāḥ | 
antaḥ paśyan vṛjanemāvarāṇyā tiṣṭhati vṛṣabho ghoṣu jānan || 
sa matsaraḥ pṛtsu vanvannavātaḥ sahasraretā abhi vājamarṣa | 
indrāyendo pavamāno manīṣyaṃśorūrmimīraya ghā iṣaṇyan || 
pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya | 
sahasradhāraḥ śatavāja indurvājī na saptiḥ samanā jighāti || 
sa pūrvyo vasuvijjāyamāno mṛjāno apsu duduhāno adrau | 
abhiśastipā bhuvanasya rājā vidad ghātuṃ brahmaṇe pūyamānaḥ || 
tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamānadhīrāḥ | 
vanvannavātaḥ paridhīnraporṇu vīrebhiraśvairmaghavā bhavā naḥ || 
yathāpavathā manave vayodhā amitrahā varivovid dhaviṣmān | 
evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni || 
pavasva soma madhumān ṛtāvāpo vasāno adhi sāno avye | 
ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ || 
vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayurdevavītau | 
saṃ sindhubhiḥ kalaśe vāvaśānaḥ samusriyābhiḥpratiran na āyuḥ || 
eṣa sya somo matibhiḥ punāno.atyo na vājī taratīdarātīḥ | 
payo na dughdhamaditeriṣiramurviva ghātuḥ suyamona voḷhā || 
svāyudhaḥ sotṛbhiḥ pūyamāno.abhyarṣa ghuhyaṃ cāru nāma | 
abhi vājaṃ saptiriva śravasyābhi vāyumabhi ghā devasoma || 
śiśuṃ jajñānaṃ haryataṃ mṛjanti śumbhanti vahniṃ maruto ghaṇena | 
kavirghīrbhiḥ kāvyenā kaviḥ san somaḥ pavitramatyeti rebhan || 
ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām | 
tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājamanurājati ṣṭup || 
camūṣacchyenaḥ śakuno vibhṛtvā ghovindurdrapsa āyudhānibibhrat | 
apāmūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāmamahiṣo vivakti || 
maryo na śubhrastanvaṃ mṛjāno.atyo na sṛtvā sanaye dhanānām | 
vṛṣeva yūthā pari kośamarṣan kanikradaccamvorāviveśa || 
pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇyarṣa | 
krīḷañcamvorā viśa pūyamāna indraṃ te raso madiro mamattu || 
prāsya dhārā bṛhatīrasṛghrannakto ghobhiḥ kalaśānā viveśa | 
sāma kṛṇvan sāmanyo vipaścit krandannetyabhi sakhyurna jāmim || 
apaghnanneṣi pavamāna śatrūn priyāṃ na jāro abhighīta induḥ | 
sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā || 
ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ | 
harirānītaḥ puruvāro apsvacikradat kalaśe devayūnām || 
Next: Hymn 97