Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 95
कनिक्रन्ति हरिरा सर्ज्यमानः सीदन वनस्य जठरे पुनानः | 
नर्भिर्यतः कर्णुते निर्णिजं गा अतो मतीर्जनयतस्वधाभिः || 
हरिः सर्जानः पथ्यां रतस्येयर्ति वाचमरितेव नावम | 
देवो देवानां गुह्यानि नामाविष कर्णोति बर्हिषि परवाचे || 
अपामिवेदूर्मयस्तर्तुराणाः पर मनीषा ईरते सोममछ | 
नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम || 
तं मर्म्र्जानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम | 
तं वावशानं मतयः सचन्ते तरितो बिभर्ति वरुणं समुद्रे || 
इष्यन वाचमुपवक्तेव होतुः पुनान इन्दो वि षया मनीषाम | 
इन्द्रश्च यत कषयथः सौभगाय सुवीर्यस्य पतयःस्याम || 
kanikranti harirā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ | 
nṛbhiryataḥ kṛṇute nirṇijaṃ ghā ato matīrjanayatasvadhābhiḥ || 
hariḥ sṛjānaḥ pathyāṃ ṛtasyeyarti vācamariteva nāvam | 
devo devānāṃ ghuhyāni nāmāviṣ kṛṇoti barhiṣi pravāce || 
apāmivedūrmayastarturāṇāḥ pra manīṣā īrate somamacha | 
namasyantīrupa ca yanti saṃ cā ca viśantyuśatīruśantam || 
taṃ marmṛjānaṃ mahiṣaṃ na sānāvaṃśuṃ duhantyukṣaṇaṃ ghiriṣṭhām | 
taṃ vāvaśānaṃ matayaḥ sacante trito bibharti varuṇaṃ samudre || 
iṣyan vācamupavakteva hotuḥ punāna indo vi ṣyā manīṣām | 
indraśca yat kṣayathaḥ saubhaghāya suvīryasya patayaḥsyāma || 
Next: Hymn 96