Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 94
अधि यदस्मिन वाजिनीव शुभ सपर्धन्ते धियः सूर्ये नविशः | 
अपो वर्णानः पवते कवीयन वरजं न पशुवर्धनाय मन्म || 
दविता वयूर्ण्वन्नम्र्तस्य धाम सवर्विदे भुवनानि परथन्त | 
धियः पिन्वानाः सवसरे न गाव रतायन्तीरभि वावश्र इन्दुम || 
परि यत कविः काव्या भरते शूरो न रथो भुवनानि विश्वा | 
देवेषु यशो मर्ताय भूषन दक्षाय रायः पुरुभूषु नव्यः || 
शरिये जातः शरिय आ निरियाय शरियं वयो जरित्र्भ्यो दधाति | 
शरियं वसाना अम्र्तत्वमायन भवन्ति सत्या समिथा मितद्रौ || 
इषमूर्जमभ्यर्षाश्वं गामुरु जयोतिः कर्णुहि मत्सि देवान | 
विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसेसोम शत्रून || 
adhi yadasmin vājinīva śubha spardhante dhiyaḥ sūrye naviśaḥ | 
apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma || 
dvitā vyūrṇvannamṛtasya dhāma svarvide bhuvanāni prathanta | 
dhiyaḥ pinvānāḥ svasare na ghāva ṛtāyantīrabhi vāvaśra indum || 
pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā | 
deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ || 
śriye jātaḥ śriya ā niriyāya śriyaṃ vayo jaritṛbhyo dadhāti | 
śriyaṃ vasānā amṛtatvamāyan bhavanti satyā samithā mitadrau || 
iṣamūrjamabhyarṣāśvaṃ ghāmuru jyotiḥ kṛṇuhi matsi devān | 
viśvāni hi suṣahā tāni tubhyaṃ pavamāna bādhasesoma śatrūn || 
Next: Hymn 95