Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 93
साकमुक्षो मर्जयन्त सवसारो दश धीरस्य धीतयो धनुत्रीः | 
हरिः पर्यद्रवज्जाः सूर्यस्य दरोणं ननक्षे अत्यो न वाजी || 
सं मात्र्भिर्न शिशुर्वावशानो वर्षा दधन्वे पुरुवारोद्भिः | 
मर्यो न योषामभि निष्क्र्तं यन सं गछते कलश उस्रियाभिः || 
उत पर पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः | 
मूर्धानं गावः पयसा चमूष्वभि शरीणन्ति वसुभिर्न निक्तैः || 
स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः | 
रथिरायतामुशती पुरन्धिरस्मद्र्यगा दावने वसूनाम || 
नू नो रयिमुप मास्व नर्वन्तं पुनानो वाताप्यं विश्वश्चन्द्रम | 
पर वन्दितुरिन्दो तार्यायुः परातर्मक्षू धियावसुर्जगम्यात || 
sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ | 
hariḥ paryadravajjāḥ sūryasya droṇaṃ nanakṣe atyo na vājī || 
saṃ mātṛbhirna śiśurvāvaśāno vṛṣā dadhanve puruvāroadbhiḥ | 
maryo na yoṣāmabhi niṣkṛtaṃ yan saṃ ghachate kalaśa usriyābhiḥ || 
uta pra pipya ūdharaghnyāyā indurdhārābhiḥ sacate sumedhāḥ | 
mūrdhānaṃ ghāvaḥ payasā camūṣvabhi śrīṇanti vasubhirna niktaiḥ || 
sa no devebhiḥ pavamāna radendo rayimaśvinaṃ vāvaśānaḥ | 
rathirāyatāmuśatī purandhirasmadryaghā dāvane vasūnām || 
nū no rayimupa māsva nṛvantaṃ punāno vātāpyaṃ viśvaścandram | 
pra vanditurindo tāryāyuḥ prātarmakṣū dhiyāvasurjaghamyāt || 
Next: Hymn 94